Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12415
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karmaṇe vāṃ devebhyaḥ śakeyam / (1.1) Par.?
veṣāya tvā / (1.2) Par.?
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ / (1.3) Par.?
dhūr asi / (1.4) Par.?
dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ / (1.5) Par.?
tvaṃ devānāṃ asi sasnitamam papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam / (1.6) Par.?
ahrutam asi havirdhānam / (1.7) Par.?
dṛṃhasva mā hvāḥ / (1.8) Par.?
mitrasya tvā cakṣuṣā prekṣe / (1.9) Par.?
mā bher mā saṃ vikthā mā tvā // (1.10) Par.?
hiṃsiṣam / (2.1) Par.?
uru vātāya / (2.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām / (2.3) Par.?
idaṃ devānām idam u naḥ saha / (2.4) Par.?
sphātyai tvā nārātyai / (2.5) Par.?
suvar abhi vi khyeṣaṃ vaiśvānaraṃ jyotiḥ / (2.6) Par.?
dṛṃhantāṃ duryā dyāvāpṛthivyoḥ / (2.7) Par.?
urv antarikṣam anv ihi / (2.8) Par.?
adityās tvopasthe sādayāmi / (2.9) Par.?
agne havyaṃ rakṣasva // (2.10) Par.?
Duration=0.037451982498169 secs.