Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12421
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avadhūtaṃ rakṣo 'vadhūtā arātayaḥ / (1.1) Par.?
adityās tvag asi prati tvā pṛthivī vettu / (1.2) Par.?
diva skambhanir asi prati tvādityās tvag vettu / (1.3) Par.?
dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu / (1.4) Par.?
dhiṣaṇāsi pārvateyī prati tvā parvatir vettu / (1.5) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi / (1.6) Par.?
dhānyam asi dhinuhi devān / (1.7) Par.?
prāṇāya tvāpānāya tvā vyānāya tvā / (1.8) Par.?
dīrghām anu prasitim āyuṣe dhām / (1.9) Par.?
devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātu // (1.10) Par.?
Duration=0.017014026641846 secs.