UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
dīkṣā
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12500
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgurodṛcam itīḍāyāṃ ca sūktavāke cāha // (1)
Par.?
yadā vā āgnāvaiṣṇavaḥ puroḍāśo nirupyate // (2)
Par.?
athaiva dīkṣita iti ha smāha // (3)
Par.?
tasmād āgurodṛcam ityeva brūyāt // (4)
Par.?
yathaiva dīkṣitasya na sūktavāke yajamānasya nāma gṛhṇāti // (5)
Par.?
devagarbho vā eṣa yad dīkṣitaḥ // (6)
Par.?
na vā ajātasya garbhasya nāma kurvanti // (7)
Par.?
tasmād asya nāma na gṛhṇāti // (8)
Par.?
na vede patnīṃ vācayati naivaṃ stṛṇāti // (9)
Par.?
asaṃsthita iva vā atra yajño yat saumyo 'dhvaraḥ // (10)
Par.?
netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti // (11)
Par.?
tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti // (12)
Par.?
havireṣa bhavati yad dīkṣate // (13)
Par.?
tad yathā haviṣo 'navattasyāśnīyād evaṃ tat // (14)
Par.?
kāmaṃ prasūte 'śnīyāt // (15)
Par.?
tad yathā haviṣo yātayāmasyāśnīyād evam u tat // (16)
Par.?
tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti // (17)
Par.?
agniṃ vā ātmānaṃ dīkṣamāṇo 'bhidīkṣate // (18)
Par.?
tad yad asyānye nāma na gṛhṇanti // (19)
Par.?
ned agnim āsīdāmeti // (20)
Par.?
yad u so 'nyasya nāma na gṛhṇāti // (21)
Par.?
ned enam agnibhūtaḥ pradahānīti // (22)
Par.?
yam eva dviṣyāt // (23) Par.?
tasya dīkṣitaḥ sannāma graseta eva // (24)
Par.?
tad evainam agnibhūtaḥ pradahati // (25)
Par.?
atha yam icchet // (26)
Par.?
Duration=0.045123100280762 secs.