Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12500
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgurodṛcam itīḍāyāṃ ca sūktavāke cāha // (1) Par.?
yadā vā āgnāvaiṣṇavaḥ puroḍāśo nirupyate // (2) Par.?
athaiva dīkṣita iti ha smāha // (3) Par.?
tasmād āgurodṛcam ityeva brūyāt // (4) Par.?
yathaiva dīkṣitasya na sūktavāke yajamānasya nāma gṛhṇāti // (5) Par.?
devagarbho vā eṣa yad dīkṣitaḥ // (6) Par.?
na vā ajātasya garbhasya nāma kurvanti // (7) Par.?
tasmād asya nāma na gṛhṇāti // (8) Par.?
na vede patnīṃ vācayati naivaṃ stṛṇāti // (9) Par.?
asaṃsthita iva vā atra yajño yat saumyo 'dhvaraḥ // (10) Par.?
netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti // (11) Par.?
tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti // (12) Par.?
havireṣa bhavati yad dīkṣate // (13) Par.?
tad yathā haviṣo 'navattasyāśnīyād evaṃ tat // (14) Par.?
kāmaṃ prasūte 'śnīyāt // (15) Par.?
tad yathā haviṣo yātayāmasyāśnīyād evam u tat // (16) Par.?
tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti // (17) Par.?
agniṃ vā ātmānaṃ dīkṣamāṇo 'bhidīkṣate // (18) Par.?
tad yad asyānye nāma na gṛhṇanti // (19) Par.?
ned agnim āsīdāmeti // (20) Par.?
yad u so 'nyasya nāma na gṛhṇāti // (21) Par.?
ned enam agnibhūtaḥ pradahānīti // (22) Par.?
yam eva dviṣyāt // (23) Par.?
tasya dīkṣitaḥ sannāma graseta eva // (24) Par.?
tad evainam agnibhūtaḥ pradahati // (25) Par.?
atha yam icchet // (26) Par.?
Duration=0.045123100280762 secs.