Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā dade / (1.1) Par.?
indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ / (1.2) Par.?
vāyur asi tigmatejāḥ / (1.3) Par.?
pṛthivi devayajany oṣadhyās te mūlam mā hiṃsiṣam / (1.4) Par.?
apahato 'raruḥ pṛthivyai / (1.5) Par.?
vrajaṃ gaccha gosthānam / (1.6) Par.?
varṣatu te dyauḥ / (1.7) Par.?
badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk / (1.8) Par.?
apahato 'raruḥ pṛthivyai devayajanyai / (1.9) Par.?
vrajam // (1.10) Par.?
gaccha gosthānam / (2.1) Par.?
varṣatu te dyauḥ / (2.2) Par.?
badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā mauk / (2.3) Par.?
apahato 'raruḥ pṛthivyā adevayajanaḥ / (2.4) Par.?
vrajaṃ gaccha gosthānam / (2.5) Par.?
varṣatu te dyauḥ / (2.6) Par.?
badhāna deva savitaḥ paramasyām parāvati śatena pāśair yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā // (2.7) Par.?
mauk / (3.1) Par.?
ararus te divaṃ mā skān / (3.2) Par.?
vasavas tvā pari gṛhṇantu gāyatreṇa chandasā rudrās tvā pari gṛhṇantu traiṣṭubhena chandasādityās tvā pari gṛhṇantu jāgatena chandasā / (3.3) Par.?
devasya savituḥ save karma kṛṇvanti vedhasaḥ / (3.4) Par.?
ṛtam asy ṛtasadanam asy ṛtaśrīr asi / (3.5) Par.?
dhā asi svadhā asi / (3.6) Par.?
urvī cāsi vasvī cāsi / (3.7) Par.?
purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante // (3.8) Par.?
Duration=0.064512968063354 secs.