Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12516
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyaṇīyena vai devāḥ prāṇam āpnuvann udayanīyenodānam // (1) Par.?
tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam // (2) Par.?
tau vā etau prāṇodānāveva yat prāyaṇīyodayanīye // (3) Par.?
tasmād ya eva prāyaṇīyasyartvijas ta udayanīyasya syuḥ // (4) Par.?
samānau hīmau prāṇodānau // (5) Par.?
prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ // (6) Par.?
tān agnir uvāca // (7) Par.?
mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti // (8) Par.?
tasmā ajuhavuḥ // (9) Par.?
sa prācīṃ diśaṃ prājānāt // (10) Par.?
tasmāt prāñcam agniṃ praṇayanti // (11) Par.?
prāgyajñas tāyate // (12) Par.?
prāñca u evāsminn āsīnā juhvati // (13) Par.?
eṣā hi tasya dik prajñātā // (14) Par.?
athābravīt somaḥ // (15) Par.?
mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti // (16) Par.?
tasmā ajuhavuḥ // (17) Par.?
sa dakṣiṇāṃ diśaṃ prājānāt // (18) Par.?
tasmāt somaṃ krītaṃ dakṣiṇā parivahanti // (19) Par.?
dakṣiṇā tiṣṭhann abhiṣṭauti // (20) Par.?
dakṣiṇā tiṣṭhan paridadhāti // (21) Par.?
dakṣiṇo evainam āsīnā abhiṣuṇvanti // (22) Par.?
eṣā hi tasya dik prajñātā // (23) Par.?
athābravīt savitā // (24) Par.?
mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti // (25) Par.?
tasmā ajuhavuḥ // (26) Par.?
sa pratīcīṃ diśaṃ prājānāt // (27) Par.?
tad asau vai savitā yo 'sau tapati // (28) Par.?
tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam // (29) Par.?
eṣā hi tasya dik prajñātā // (30) Par.?
athābravīt pathyā svastiḥ // (31) Par.?
mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti // (32) Par.?
tasyā ajuhavuḥ // (33) Par.?
sodīcīṃ diśaṃ prājānāt // (34) Par.?
vāg vai pathyā svastiḥ // (35) Par.?
tasmād udīcyāṃ diśi prajñātatarā vāg udyate // (36) Par.?
udañca eva yanti vācaṃ śikṣitum // (37) Par.?
yo vā tata āgacchati // (38) Par.?
tasya vā śuśrūṣanta iti ha smāha // (39) Par.?
eṣā hi vāco dik prajñātā // (40) Par.?
Duration=0.083073139190674 secs.