Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā / (1.1) Par.?
vedir asi barhiṣe tvā svāhā / (1.2) Par.?
barhir asi srugbhyas tvā svāhā / (1.3) Par.?
dive tvāntarikṣāya tvā pṛthivyai tvā / (1.4) Par.?
svadhā pitṛbhya ūrg bhava barhiṣadbhyaḥ / (1.5) Par.?
ūrjā pṛthivīṃ gacchata / (1.6) Par.?
viṣṇo stūpo 'si / (1.7) Par.?
ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhyaḥ / (1.8) Par.?
gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍitaḥ / (1.9) Par.?
indrasya bāhur asi // (1.10) Par.?
dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ / (2.1) Par.?
mitrāvaruṇau tvottarataḥ pari dhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍitaḥ / (2.2) Par.?
sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ / (2.3) Par.?
vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare / (2.4) Par.?
viśo yantre sthaḥ / (2.5) Par.?
vasūnāṃ rudrāṇām ādityānāṃ sadasi sīda / (2.6) Par.?
juhūr upabhṛd dhruvāsi ghṛtācī nāmnā priyeṇa nāmnā priye sadasi sīda / (2.7) Par.?
etā asadant sukṛtasya loke / (2.8) Par.?
tā viṣṇo pāhi / (2.9) Par.?
pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam // (2.10) Par.?
Duration=0.057665109634399 secs.