Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhuvanam asi vi prathasva / (1.1) Par.?
agne yaṣṭar idaṃ namaḥ / (1.2) Par.?
juhv ehy agnis tvā hvayati devayajyāyai / (1.3) Par.?
upabhṛd ehi devas tvā savitā hvayati devayajyāyai / (1.4) Par.?
agnāviṣṇū mā vām ava kramiṣam / (1.5) Par.?
vi jihāthām mā mā saṃ tāptam / (1.6) Par.?
lokam me lokakṛtau kṛṇutam / (1.7) Par.?
viṣṇo sthānam asi / (1.8) Par.?
ita indro akṛṇod vīryāṇi / (1.9) Par.?
samārabhyordhvo adhvaro divispṛśam / (1.10) Par.?
ahruto yajño yajñapateḥ / (1.11) Par.?
indrāvānt svāhā / (1.12) Par.?
bṛhad bhāḥ / (1.13) Par.?
pāhi māgne duścaritād ā mā sucarite bhaja / (1.14) Par.?
makhasya śiro 'si saṃ jyotiṣā jyotir aṅktām // (1.15) Par.?
Duration=0.040201902389526 secs.