UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12519
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athābravīd aditiḥ // (1)
Par.?
mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti // (2)
Par.?
tasyā ajuhavuḥ // (3)
Par.?
sordhvāṃ diśaṃ prājānāt // (4)
Par.?
iyaṃ vā aditiḥ // (5)
Par.?
tasmād asyām ūrdhvā oṣadhaya ūrdhvā vanaspataya ūrdhvā manuṣyā uttiṣṭhanti // (6)
Par.?
ūrdhvo 'gnir dīpyate // (7)
Par.?
yad asyāṃ kiṃcordhvam eva tad āyattam // (8)
Par.?
eṣā hi tasyai dik prajñātā // (9)
Par.?
evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan // (10)
Par.?
tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti // (11)
Par.?
te same syātāṃ prāyaṇīyodayanīye // (12)
Par.?
devaratho vā eṣa yad yajñaḥ // (13) Par.?
tasyaite pakṣasī yat prāyaṇīyodayanīye // (14)
Par.?
te yaḥ same kurute // (15)
Par.?
yathobhayataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ samaśnuvīta // (16)
Par.?
evaṃ sa svasti svargaṃ lokaṃ samaśnute // (17)
Par.?
atha yo viṣame kurute // (18)
Par.?
yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta // (19)
Par.?
evaṃ sa na svasti svargaṃ lokaṃ samaśnute // (20)
Par.?
tasmāt same eva syātāṃ prāyaṇīyodayanīye // (21)
Par.?
Duration=0.034720897674561 secs.