Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vājasya mā prasavenodgrābheṇod agrabhīt / (1.1) Par.?
athā sapatnāṁ indro me nigrābheṇādharāṁ akaḥ // (1.2) Par.?
udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan athā sapatnān indrāgnī me viṣūcīnān vyasyatām // (2.1) Par.?
vasubhyas tvā rudrebhyas tvādityebhyas tvā / (3.1) Par.?
aktaṃ rihāṇā viyantu vayaḥ / (3.2) Par.?
prajāṃ yonim mā nir mṛkṣam / (3.3) Par.?
ā pyāyantām āpa oṣadhayas / (3.4) Par.?
marutām pṛṣataya stha / (3.5) Par.?
divam // (3.6) Par.?
gaccha tato no vṛṣṭim eraya / (4.1) Par.?
āyuṣpā agne 'sy āyur me pāhi / (4.2) Par.?
cakṣuṣpā agne 'si cakṣur me pāhi / (4.3) Par.?
dhruvāsi / (4.4) Par.?
yam paridhim paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣam bharāmi ned eṣa tvad apacetayātai / (4.5) Par.?
yajñasya pātha upa sam itam / (4.6) Par.?
saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca // (4.7) Par.?
devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam / (5.1) Par.?
agner vām apannagṛhasya sadasi sādayāmi / (5.2) Par.?
sumnāya sumninī sumne mā dhattam / (5.3) Par.?
dhuri dhuryau pātam / (5.4) Par.?
agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritāt / (5.5) Par.?
aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāhā / (5.6) Par.?
devā gātuvido gātuṃ vittvā gātum ita / (5.7) Par.?
manasas pata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ // (5.8) Par.?
Duration=0.07384181022644 secs.