Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athābravīd aditiḥ // (1) Par.?
mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti // (2) Par.?
tasyā ajuhavuḥ // (3) Par.?
sordhvāṃ diśaṃ prājānāt // (4) Par.?
iyaṃ vā aditiḥ // (5) Par.?
tasmād asyām ūrdhvā oṣadhaya ūrdhvā vanaspataya ūrdhvā manuṣyā uttiṣṭhanti // (6) Par.?
ūrdhvo 'gnir dīpyate // (7) Par.?
yad asyāṃ kiṃcordhvam eva tad āyattam // (8) Par.?
eṣā hi tasyai dik prajñātā // (9) Par.?
evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan // (10) Par.?
tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti // (11) Par.?
te same syātāṃ prāyaṇīyodayanīye // (12) Par.?
devaratho vā eṣa yad yajñaḥ // (13) Par.?
tasyaite pakṣasī yat prāyaṇīyodayanīye // (14) Par.?
te yaḥ same kurute // (15) Par.?
yathobhayataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ samaśnuvīta // (16) Par.?
evaṃ sa svasti svargaṃ lokaṃ samaśnute // (17) Par.?
atha yo viṣame kurute // (18) Par.?
yathānyatarataḥpakṣasā rathenogravāhaṇena dhāvayann adhvānaṃ yatrākūtaṃ na samaśnuvīta // (19) Par.?
evaṃ sa na svasti svargaṃ lokaṃ samaśnute // (20) Par.?
tasmāt same eva syātāṃ prāyaṇīyodayanīye // (21) Par.?
Duration=0.02918004989624 secs.