Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaṃyvantaṃ prāyaṇīyaṃ śamyvantam udayanīyam // (1) Par.?
pathyāṃ svastiṃ prathamāṃ prāyaṇīye yajati // (2) Par.?
athāgnim atha somam atha savitāram athāditim // (3) Par.?
svargaṃ vai lokaṃ prāyaṇīyenābhipraiti // (4) Par.?
tad yat purastāt pathyāṃ svastiṃ yajati // (5) Par.?
svastyayanam eva tat kurute svargasya lokasya samaṣṭyai // (6) Par.?
agniṃ prathamam udayanīye yajati // (7) Par.?
atha somam atha savitāram atha pathyāṃ svastim athāditim // (8) Par.?
imaṃ vai lokam udayanīyena pratyeti // (9) Par.?
tad yat parastāt pathyāṃ svastiṃ yajati // (10) Par.?
svastyayanam eva tat kurute 'sya lokasya samaṣṭyai // (11) Par.?
tā vai pañca devatā yajati // (12) Par.?
tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti // (13) Par.?
tāsāṃ yājyāpuronuvākyāḥ // (14) Par.?
tā vai svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti // (15) Par.?
maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ // (16) Par.?
tad yat svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti // (17) Par.?
nainaṃ maruto devaviśo hiṃsanti // (18) Par.?
svasti svargaṃ lokaṃ samaśnute // (19) Par.?
Duration=0.044936895370483 secs.