Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnīṣomīya, animal sacrifice, paśubandha, sadas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13885
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi / (1.1) Par.?
parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā api kṛntāmi / (1.2) Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā api kṛntāmi / (1.3) Par.?
dive tvāntarikṣāya tvā pṛthivyai tvā / (1.4) Par.?
śundhatāṃ lokaḥ pitṛṣadanaḥ / (1.5) Par.?
yavo 'si yavayāsmad dveṣaḥ // (1.6) Par.?
yavayārātīḥ / (2.1) Par.?
pitṝṇāṃ sadanam asi / (2.2) Par.?
ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha / (2.3) Par.?
dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā / (2.4) Par.?
brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim pary ūhāmi / (2.5) Par.?
brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha / (2.6) Par.?
ghṛtena dyāvāpṛthivī ā pṛṇethām / (2.7) Par.?
indrasya sado 'si viśvajanasya chāyā / (2.8) Par.?
pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ / (2.9) Par.?
indrasya syūr asīndrasya dhruvam asi / (2.10) Par.?
aindram asi / (2.11) Par.?
indrāya tvā // (2.12) Par.?
Duration=0.042979001998901 secs.