UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12522
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śaṃyvantaṃ prāyaṇīyaṃ śamyvantam udayanīyam // (1) Par.?
pathyāṃ svastiṃ prathamāṃ prāyaṇīye yajati // (2)
Par.?
athāgnim atha somam atha savitāram athāditim // (3)
Par.?
svargaṃ vai lokaṃ prāyaṇīyenābhipraiti // (4)
Par.?
tad yat purastāt pathyāṃ svastiṃ yajati // (5)
Par.?
svastyayanam eva tat kurute svargasya lokasya samaṣṭyai // (6)
Par.?
agniṃ prathamam udayanīye yajati // (7)
Par.?
atha somam atha savitāram atha pathyāṃ svastim athāditim // (8)
Par.?
imaṃ vai lokam udayanīyena pratyeti // (9)
Par.?
tad yat parastāt pathyāṃ svastiṃ yajati // (10)
Par.?
svastyayanam eva tat kurute 'sya lokasya samaṣṭyai // (11)
Par.?
tā vai pañca devatā yajati // (12)
Par.?
tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti // (13)
Par.?
tāsāṃ yājyāpuronuvākyāḥ // (14)
Par.?
tā vai svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti // (15)
Par.?
maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ // (16)
Par.?
tad yat svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti // (17)
Par.?
nainaṃ maruto devaviśo hiṃsanti // (18)
Par.?
svasti svargaṃ lokaṃ samaśnute // (19)
Par.?
Duration=0.044936895370483 secs.