Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12531
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā vai viparyasyati // (1) Par.?
yāḥ prāyaṇīyāyāṃ puronuvākyās tā udayanīyāyāṃ yājyāḥ karoti // (2) Par.?
yā yājyās tāḥ puronuvākyāḥ // (3) Par.?
preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti // (4) Par.?
tad yad viparyasyati // (5) Par.?
tad asmiṃlloke pratitiṣṭhati // (6) Par.?
pratiṣṭhāyām apracyutyām // (7) Par.?
atho prāṇā vai chandāṃsi // (8) Par.?
prāṇān eva tad ātman vyatiṣajaty avivarhāya // (9) Par.?
tasmāddhīme prāṇā viṣvañco vānto na nirvānti // (10) Par.?
tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye // (11) Par.?
tatir vai yajñasya prāyaṇīyam // (12) Par.?
vāganuṣṭup // (13) Par.?
vācā yajñastāyate // (14) Par.?
naite viparyasyati // (15) Par.?
pratiṣṭhe vai samyājye // (16) Par.?
net pratiṣṭhe vyatiṣajānīti // (17) Par.?
Duration=0.034853935241699 secs.