Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnīṣomīya, animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13886
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rakṣohaṇo valagahano vaiṣṇavān khanāmi / (1.1) Par.?
idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna / (1.2) Par.?
idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati / (1.3) Par.?
gāyatreṇa chandasāvabāḍho valagaḥ / (1.4) Par.?
kim atra bhadraṃ tan nau saha / (1.5) Par.?
virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā // (1.6) Par.?
rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavān / (2.1) Par.?
rakṣohaṇo valagahano 'vanayāmi vaiṣṇavān / (2.2) Par.?
yavo 'si yavayāsmad dveṣo yavayārātīḥ / (2.3) Par.?
rakṣohaṇo valagahano 'vastṛṇāmi vaiṣṇavān / (2.4) Par.?
rakṣohaṇo valagahano 'bhijuhomi vaiṣṇavān / (2.5) Par.?
rakṣohaṇau valagahanāv upadadhāmi vaiṣṇavī / (2.6) Par.?
rakṣohaṇau valagahanau paryūhāmi vaiṣṇavī / (2.7) Par.?
rakṣohaṇau valagahanau paristṛṇāmi vaiṣṇavī / (2.8) Par.?
rakṣohaṇau valagahanau vaiṣṇavī / (2.9) Par.?
bṛhann asi bṛhadgrāvā bṛhatīm indrāya vācaṃ vada // (2.10) Par.?
Duration=0.035470008850098 secs.