Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): somakraya, buying Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 12536
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā // (1) Par.?
ācaturaṃ vai dvandvaṃ mithunaṃ prajananaṃ prajātyai // (2) Par.?
tad asau vai somo rājā vicakṣaṇaścandramāḥ // (3) Par.?
sa imaṃ krītameva praviśati // (4) Par.?
tad yat somaṃ rājānaṃ krīṇāti // (5) Par.?
asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti // (6) Par.?
tasmai krītāya navānvāha // (7) Par.?
naveme prāṇāḥ // (8) Par.?
prāṇān eva tad yajamāne dadhāti // (9) Par.?
sarvāyutvāyāsmiṃlloke // (10) Par.?
amṛtatvāyāmuṣmin // (11) Par.?
bhadrād abhi śreyaḥ prehīti pravatīṃ pravartyamānāyānvāha // (12) Par.?
bṛhaspatiḥ puraetā te astviti // (13) Par.?
brahma vai bṛhaspatiḥ // (14) Par.?
brahmayaśasasyāvaruddhyai // (15) Par.?
imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha // (16) Par.?
kṣatraṃ vai triṣṭup // (17) Par.?
kṣatraṃ varuṇaḥ // (18) Par.?
kṣatrayaśasasyāvaruddhyai // (19) Par.?
soma yās te mayobhuva iti catasro gāyatrīḥ saumīr anvāha // (20) Par.?
brahma vai gāyatrī // (21) Par.?
kṣatraṃ somaḥ // (22) Par.?
brahmayaśasasya ca kṣatrayaśasasya cāvaruddhyai // (23) Par.?
tāsām uttamāyā ardharcam uktvoparamati // (24) Par.?
amṛtaṃ vā ṛk // (25) Par.?
amṛtaṃ tat praviśati // (26) Par.?
atho brahma vā ṛk // (27) Par.?
ubhayata eva tad brahmārdharcau varma kurute // (28) Par.?
tad yatra kvacārdharcenoparamet // (29) Par.?
etad brāhmaṇam eva tat // (30) Par.?
yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha // (31) Par.?
āgan deva ṛtubhir vardhatu kṣayam ity āgatavatyartumatyā paridadhāti // (32) Par.?
saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ // (33) Par.?
so 'bhyāgacchannṛtubhir eva sahābhyetīti // (34) Par.?
abhirūpā anvāha // (35) Par.?
yad yajñe 'bhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (36) Par.?
tā vai navānvāha // (37) Par.?
tāsām uktaṃ brāhmaṇam // (38) Par.?
triḥ prathamayā trir uttamayā trayodaśa sampadyante // (39) Par.?
dvādaśa vai māsāḥ saṃvatsaraḥ // (40) Par.?
saṃvatsarasyaivāptyai // (41) Par.?
asti trayodaśo māsaḥ // (42) Par.?
upacaro vijñāta iva tasyāptyai tasyāptyai // (43) Par.?
Duration=0.068297147750854 secs.