Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, raising the yūpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthivyai tvāntarikṣāya tvā dive tvā / (1.1) Par.?
śundhatāṃ lokaḥ pitṛṣadanaḥ / (1.2) Par.?
yavo 'si yavayāsmad dveṣo yavayārātīḥ / (1.3) Par.?
pitṝṇāṃ sadanam asi / (1.4) Par.?
svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt / (1.5) Par.?
devas tvā savitā madhvānaktu / (1.6) Par.?
supippalābhyas tvauṣadhībhyaḥ / (1.7) Par.?
ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha / (1.8) Par.?
te te dhāmāny uśmasi // (1.9) Par.?
gamadhye gāvo yatra bhūriśṛṅgā ayāsaḥ / (2.1) Par.?
atrāha tad urugāyasya viṣṇoḥ paramam padam avabhāti bhūreḥ // (2.2) Par.?
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe / (3.1) Par.?
indrasya yujyaḥ sakhā // (3.2) Par.?
tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ / (4.1) Par.?
divīva cakṣur ātatam // (4.2) Par.?
brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim paryūhāmi / (5.1) Par.?
brahma dṛṃha kṣatraṃ dṛṃha prajāṃ dṛṃha rāyaspoṣaṃ dṛṃha / (5.2) Par.?
parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānam manuṣyāḥ / (5.3) Par.?
antarikṣasya tvā sānāv avagūhāmi // (5.4) Par.?
Duration=0.047233104705811 secs.