Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, vapāhoma, āpyāyana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13351
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām / (1.1) Par.?
yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām / (1.2) Par.?
nābhis ta āpyāyatām pāyus ta āpyāyatām / (1.3) Par.?
śuddhāś caritrāḥ / (1.4) Par.?
śam adbhyaḥ // (1.5) Par.?
śam oṣadhībhyaḥ śam pṛthivyai śam ahobhyām / (2.1) Par.?
oṣadhe trāyasvainam / (2.2) Par.?
svadhite mainaṃ hiṃsīḥ / (2.3) Par.?
rakṣasām bhāgo 'si / (2.4) Par.?
idam ahaṃ rakṣo 'dhamam tamo nayāmi / (2.5) Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmi / (2.6) Par.?
iṣe tvā / (2.7) Par.?
ghṛtena dyāvāpṛthivī prorṇuvāthām / (2.8) Par.?
achinno rāyaḥ suvīraḥ / (2.9) Par.?
urv antarikṣam anvihi / (2.10) Par.?
vāyo vīhi stokānām / (2.11) Par.?
svāhordhvanabhasaṃ mārutaṃ gacchatam // (2.12) Par.?
Duration=0.035058975219727 secs.