Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ te manasā manaḥ sam prāṇena prāṇaḥ / (1.1) Par.?
juṣṭaṃ devebhyo havyaṃ ghṛtavat svāhā / (1.2) Par.?
aindraḥ prāṇo aṅge aṅge nidedhyad aindro 'pāno aṅge aṅge vibobhuvat / (1.3) Par.?
deva tvaṣṭar bhūri te saṃsam etu viṣurūpā yat salakṣmāṇo bhavatha / (1.4) Par.?
devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu // (1.5) Par.?
śrīr asi / (2.1) Par.?
agnis tvā śrīṇātu / (2.2) Par.?
āpaḥ samariṇan / (2.3) Par.?
vātasya // (2.4) Par.?
tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyai / (3.1) Par.?
ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata / (3.2) Par.?
antarikṣasya havir asi / (3.3) Par.?
svāhā tvāntarikṣāya / (3.4) Par.?
diśaḥ pradiśa ādiśo vidiśa uddiśaḥ / (3.5) Par.?
svāhā digbhyaḥ / (3.6) Par.?
namo digbhyaḥ // (3.7) Par.?
Duration=0.048604011535645 secs.