UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12548
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau // (1)
Par.?
tad yathā catuḥsamṛddham evaṃ tat // (2)
Par.?
upamānuka evainaṃ ratho bhavati ya ete kurute // (3)
Par.?
iḍāntaṃ bhavati // (4)
Par.?
abhikrāntyai tad rūpam // (5)
Par.?
tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat // (6)
Par.?
upāṃśuhaviṣa etā iṣṭayo bhavanti dīkṣaṇīyā prāyaṇīyātithyopasadaḥ // (7)
Par.?
retaḥsiktir vā etā iṣṭayaḥ // (8)
Par.?
upāṃśu vai retaḥ sicyate // (9)
Par.?
utsṛjantaḥ karmāṇi yanti // (10)
Par.?
patnīsaṃyājāntā dīkṣaṇīyā // (11)
Par.?
śamyvantā prāyaṇīyā // (12)
Par.?
iḍāntā ātithyā // (13)
Par.?
devatā upasatsu pratiyajati // (14)
Par.?
utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait // (15) Par.?
tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti // (16)
Par.?
Duration=0.022819995880127 secs.