Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau // (1) Par.?
tad yathā catuḥsamṛddham evaṃ tat // (2) Par.?
upamānuka evainaṃ ratho bhavati ya ete kurute // (3) Par.?
iḍāntaṃ bhavati // (4) Par.?
abhikrāntyai tad rūpam // (5) Par.?
tad yathā upaprayāya svargasya lokasya nedīyastāyāṃ vased evaṃ tat // (6) Par.?
upāṃśuhaviṣa etā iṣṭayo bhavanti dīkṣaṇīyā prāyaṇīyātithyopasadaḥ // (7) Par.?
retaḥsiktir vā etā iṣṭayaḥ // (8) Par.?
upāṃśu vai retaḥ sicyate // (9) Par.?
utsṛjantaḥ karmāṇi yanti // (10) Par.?
patnīsaṃyājāntā dīkṣaṇīyā // (11) Par.?
śamyvantā prāyaṇīyā // (12) Par.?
iḍāntā ātithyā // (13) Par.?
devatā upasatsu pratiyajati // (14) Par.?
utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait // (15) Par.?
tatho evaitad yajamāna utsargam evaitaiḥ karmabhiḥ svargaṃ lokam eti // (16) Par.?
Duration=0.022819995880127 secs.