Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ananyajasaptatantau anutarṣasvīkaraṇasyātyāvaśyakatvāt // (1.1) Par.?
ratyānandasyodbodhe anirvacanīyānandasya kāraṇabhūtatvāt // (2.1) Par.?
udañjyabhyutthāne pracetasaḥ kanyāyāḥ svīkaraṇasya paramakāraṇatvam // (3.1) Par.?
prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt // (4.1) Par.?
prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt // (5.1) Par.?
ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam // (6.1) Par.?
lalitavibhramabandhavilāse puṣkarādhipater ātmajāyāḥ naisargikasvabhāvaḥ // (7.1) Par.?
upaśyāmayā saha madhuvāra udañjidhārṣṭye prayojakaḥ // (8.1) Par.?
śyāmayā saha nirveśanaṃ yāmadvayasopalakṣitadiṣṭāvadhiretaḥstambhane paramakāraṇam // (9.1) Par.?
nistanūruhavarāṅgasambhede yoṣāyā anuprāśanasyātyāvaśyakatvāt // (10.1) Par.?
kriyamāṇe 'nuprāśane nirbhedavyathā nānubhūyate // (11.1) Par.?
uttarasmin ghasre asaṃbheditam iva varāṅgaṃ paridṛśyate // (12.1) Par.?
kriyamāṇe narmavyāpāre udañjer dhārṣṭyasya phalegrahiḥ paridṛśyate // (13.1) Par.?
upaśyāmayā saha vyānatādibandhe samupasthitau pāśina ātmajāyāḥ svīkaraṇe anirvacanīyasukhānubhave hetuḥ kāraṇatvam // (14.1) Par.?
aprāptayauvanābhiḥ saha samprayoge aṇumātraprāśanena caritārthatvāt // (15.1) Par.?
tīyapratyayasya prakṛtibhūtāyām avasthāyāṃ kaśyasvīkaraṇasyātyāvaśyakatvaṃ sati pūrvarūpasaṃyoge // (16.1) Par.?
taditarāvasthāyāṃ tu nādhikārakatvam // (17.1) Par.?
ekatra parijñānābhāvāt // (18.1) Par.?
itaratra pāñcabhautikāvayavānāṃ kṣīṇataratvāc ca // (19.1) Par.?
haripriyāvatāṃ janānām etac chākheṇānuvartanam atyāvaśyakam // (20.1) Par.?
taditareṣām etacchākhe pravṛttir na vidhīyate // (21.1) Par.?
pāriśeṣyāj jaladhisambhavayā yukteṣv etacchāstrasya pravṛttiḥ // (22.1) Par.?
gotrāpatyaghasre anutarṣasvīkaraṇasyātyāvaśyakatvam iti mārkaṇḍeyādiḥ // (23.1) Par.?
kāvyaghasreṣv atyāvaśyakatamam iti surathavaiśyau // (24.1) Par.?
vākyadvayasya śaktyupāsanāvatāṃ viniyogāt // (25.1) Par.?
taditareṣāṃ yathākālopadeśaḥ // (26.1) Par.?
dvitīyavarṇe sārvakālikam abhyanujñānam // (27.1) Par.?
yāgahetunā prathamavarṇasya yathāvācanikābhyanujñānam // (28.1) Par.?
khaṇḍamaṇḍalādhipatyādīnām indirāvatāṃ janānām api sīdhugrahaṇasya vilāsaḥ sārvakālikaḥ // (29.1) Par.?
svakīyapriyasāhacaryeṇa yuvatīnām abhyanujñānam // (30.1) Par.?
tatrāpy ananyajamakheṣv eva netaratra vidhānam // (31.1) Par.?
yoṣāyāḥ āsyapadmena prāśanaṃ bhāṣāyāḥ prabodhe avyabhicaritakāraṇam // (32.1) Par.?
śyāmāyā āsyasahasrapattrād anuprāśanam aparokṣānubhavena mūlaprakṛteḥ svarūpasyānudarśanam // (33.1) Par.?
Duration=0.10866284370422 secs.