Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śiro vā etad yajñasya yanmahāvīraḥ // (1) Par.?
tan na prathamayajñe pravṛñjyāt // (2) Par.?
upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti // (3) Par.?
kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt // (4) Par.?
ātmā vai sa yajñasya // (5) Par.?
ātmanaiva tad yajñaṃ samardhayati // (6) Par.?
tad asau vai mahāvīro yo 'sau tapati // (7) Par.?
etam eva tat prīṇāti // (8) Par.?
tam ekaśatenābhiṣṭuyāt // (9) Par.?
śatayojane ha vā eṣa hitas tapati // (10) Par.?
sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute // (11) Par.?
atha yaikaśatatamī sa yajamānalokaḥ // (12) Par.?
tam etam ātmānaṃ yajamāno 'bhisaṃbhavati // (13) Par.?
yam etam āditye puruṣaṃ vedayante // (14) Par.?
sa indraḥ sa prajāpatis tad brahma // (15) Par.?
tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti // (16) Par.?
Duration=0.027662038803101 secs.