UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12551
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śiro vā etad yajñasya yanmahāvīraḥ // (1)
Par.?
tan na prathamayajñe pravṛñjyāt // (2)
Par.?
upanāmuka evainam uttaro yajño bhavati yaḥ prathamayajñe na pravṛṇakti // (3)
Par.?
kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt // (4)
Par.?
ātmā vai sa yajñasya // (5)
Par.?
ātmanaiva tad yajñaṃ samardhayati // (6)
Par.?
tad asau vai mahāvīro yo 'sau tapati // (7)
Par.?
etam eva tat prīṇāti // (8)
Par.?
tam ekaśatenābhiṣṭuyāt // (9)
Par.?
śatayojane ha vā eṣa hitas tapati // (10) Par.?
sa śatena evainaṃ śatayojanam adhvānaṃ samaśnute // (11)
Par.?
atha yaikaśatatamī sa yajamānalokaḥ // (12)
Par.?
tam etam ātmānaṃ yajamāno 'bhisaṃbhavati // (13)
Par.?
yam etam āditye puruṣaṃ vedayante // (14)
Par.?
sa indraḥ sa prajāpatis tad brahma // (15)
Par.?
tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti // (16)
Par.?
Duration=0.027662038803101 secs.