Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe / (1.1) Par.?
tvaṃ vātair aruṇair yāsi śaṃgayas tvam pūṣā vidhataḥ pāsi nu tmanā / (1.2) Par.?
ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ / (1.3) Par.?
agnim purā tanayitnor acittāddhiraṇyarūpam avase kṛṇudhvam / (1.4) Par.?
agnir hotā niṣasādā yajīyān upasthe mātuḥ surabhāv uloke / (1.5) Par.?
yuvā kaviḥ puruniṣṭhaḥ // (1.6) Par.?
ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ / (2.1) Par.?
sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām / (2.2) Par.?
sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya / (2.3) Par.?
akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan / (2.4) Par.?
sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ / (2.5) Par.?
tve vasūni purvaṇīka // (2.6) Par.?
hotar doṣā vastor erire yajñiyāsaḥ / (3.1) Par.?
kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake / (3.2) Par.?
tubhyaṃ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak / (3.3) Par.?
agne kāmāya yemire / (3.4) Par.?
aśyāma taṃ kāmam agne tavo 'ty aśyāma rayiṃ rayivaḥ suvīram / (3.5) Par.?
aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te / (3.6) Par.?
śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ābhara // (3.7) Par.?
vaso puruspṛhaṃ rayim / (4.1) Par.?
sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ / (4.2) Par.?
yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan / (4.3) Par.?
āyuṣ ṭe viśvato dadhad ayam agnir vareṇyaḥ / (4.4) Par.?
punas te prāṇa āyati parā yakṣmaṃ suvāmi te / (4.5) Par.?
āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi / (4.6) Par.?
ghṛtam pītvā madhu cāru gavyam piteva putram abhi // (4.7) Par.?
rakṣatād imam / (5.1) Par.?
tasmai te pratiharyate jātavedo vicarṣaṇe / (5.2) Par.?
agne janāmi suṣṭutim / (5.3) Par.?
divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ / (5.4) Par.?
tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ jarate svādhīḥ / (5.5) Par.?
śuciḥ pāvaka vandyo 'gne bṛhad vi rocase / (5.6) Par.?
tvam ghṛtebhir āhutaḥ / (5.7) Par.?
dṛśāno rukma urvyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ / (5.8) Par.?
agnir amṛto abhavad vayobhiḥ // (5.9) Par.?
yad enaṃ dyaur ajanayat suretāḥ / (6.1) Par.?
ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke / (6.2) Par.?
agniḥ śardham anavadyaṃ yuvānaṃ svādhiyaṃ janayat sūdayac ca / (6.3) Par.?
sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ / (6.4) Par.?
agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ / (6.5) Par.?
agne sahantam ābhara dyumnasya prāsahā rayim / (6.6) Par.?
viśvā yaḥ // (6.7) Par.?
carṣaṇīr abhy āsā vājeṣu sāsahat / (7.1) Par.?
tam agne pṛtanāsahaṃ rayiṃ sahasva ābhara / (7.2) Par.?
tvaṃ hi satyo adbhuto dātā vājasya gomataḥ / (7.3) Par.?
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase / (7.4) Par.?
stomair vidhemāgnaye / (7.5) Par.?
vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam / (7.6) Par.?
sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ / (7.7) Par.?
agna āyūṃṣi // (7.8) Par.?
pavasa ā suvorjam iṣaṃ ca naḥ / (8.1) Par.?
āre badhasva duchunām / (8.2) Par.?
agne pavasva svapā asme varcaḥ suvīryam / (8.3) Par.?
dadhat poṣaṃ rayim mayi / (8.4) Par.?
agne pāvaka rociṣā mandrayā deva jihvayā / (8.5) Par.?
ā devān vakṣi yakṣi ca / (8.6) Par.?
sa naḥ pāvaka dīdivo 'gne devāṃ ihā vaha / (8.7) Par.?
upa yajñaṃ haviś ca naḥ / (8.8) Par.?
agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ / (8.9) Par.?
śucī rocata āhutaḥ / (8.10) Par.?
ud agne śucayas tava śukrā bhrājanta īrate / (8.11) Par.?
tava jyotīṃṣy arcayaḥ // (8.12) Par.?
Duration=0.096141815185547 secs.