UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12559
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
anavānam abhiṣṭuyāt prāṇānāṃ saṃtatyai // (1)
Par.?
saṃtatā iva hīme prāṇāḥ // (2)
Par.?
uccair niruktam abhiṣṭuyāt // (3)
Par.?
prāṇā vai stubhaḥ // (4)
Par.?
nirukto hyeṣaḥ // (5)
Par.?
vāgdevatyo hyeṣaḥ // (6)
Par.?
sāvitrīḥ prathamā abhiṣṭauti // (7)
Par.?
savitṛprasūtatāyai // (8)
Par.?
savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai // (9)
Par.?
brahma jajñānaṃ prathamaṃ purastād iti // (10)
Par.?
ado vai brahma jajñānaṃ prathamaṃ purastāt // (11)
Par.?
yatrāsau tapati // (12)
Par.?
tad eva tad yajamānaṃ dadhāti // (13)
Par.?
añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti // (14)
Par.?
bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti // (15)
Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (16) Par.?
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai // (17)
Par.?
agnir vai rakṣasām apahantā // (18)
Par.?
tā vai pañca bhavanti diśāṃ rūpeṇa // (19)
Par.?
digbhya evaitāni tannirhanti // (20)
Par.?
atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati // (21)
Par.?
pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti // (22)
Par.?
aindram eva svāhākāram etābhyām anuvadati // (23)
Par.?
Duration=0.053745031356812 secs.