UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12561
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati // (1)
Par.?
yam uttamam abhinidadhāti tam uttarayā // (2)
Par.?
śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti // (3)
Par.?
pauṣṇaṃ caiva raudraṃ ca svāhākāram etābhyām anuvadati // (4)
Par.?
atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati // (5)
Par.?
pataṅgam aktam asurasya māyayeti // (6) Par.?
prāṇo vai pataṅgaḥ // (7)
Par.?
vāyur vai prāṇaḥ // (8)
Par.?
vāyavyam eva svāhākāram etābhir anuvadati // (9)
Par.?
apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt // (10)
Par.?
atho ubhe 'sampannakārī // (11)
Par.?
srakve drapsasya dhamataḥ samasvarann iti sarvam // (12)
Par.?
pavitraṃ te vitataṃ brahmaṇaspata iti dve // (13)
Par.?
vi yat pavitraṃ dhiṣaṇā atanvata ity ekā // (14)
Par.?
tā dvādaśa pāvamānyaḥ // (15)
Par.?
saumyam eva svāhākāram etābhir anuvadati // (16)
Par.?
ayaṃ venaścodayat pṛśnigarbhā iti // (17)
Par.?
indro vai venaḥ // (18)
Par.?
aindram eva svāhākāram etābhir anuvadati // (19)
Par.?
tasyaikām utsṛjati nāke suparṇam upa yat patantam iti // (20)
Par.?
so 'yam ātmano 'tīkāśaḥ // (21)
Par.?
tām uttarāsu karoti // (22)
Par.?
teno sānantaritā bhavati // (23)
Par.?
ubhayato venaṃ pāpoktasya pāvamānīr abhiṣṭuyāt // (24)
Par.?
ātmā vai venaḥ // (25)
Par.?
pavitraṃ pāvamānyaḥ // (26)
Par.?
punāty evainaṃ tat // (27)
Par.?
Duration=0.085736036300659 secs.