Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pravargya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12564
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti // (1) Par.?
śiro vā etat // (2) Par.?
brahma vai brahmaṇaspatiḥ // (3) Par.?
brahmaṇaiva tacchiraḥ samardhayati // (4) Par.?
sa yatropādhigacched bṛhad vadema vidathe suvīrā iti // (5) Par.?
tad vīrakāmāyai vīraṃ dhyāyāt // (6) Par.?
labhate ha vīram // (7) Par.?
kā rādhaddhotrā aśvinā vām iti navākūdhrīcyaḥ // (8) Par.?
gāyatracchandasa iva vā akūdhrīcyaḥ // (9) Par.?
gāyatro vai prāṇaḥ // (10) Par.?
prāṇo vai akūdhrīcyaḥ // (11) Par.?
ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk // (12) Par.?
viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt // (13) Par.?
atho ubhe asampannakārī // (14) Par.?
prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam // (15) Par.?
ābhāty agnir uṣasām anīkam ity aparāhṇe // (16) Par.?
traiṣṭubhe pañcarce taccakṣuḥ // (17) Par.?
īḍe dyāvāpṛthivī pūrvacittaya iti jāgataṃ pañcaviṃśaṃ tacchrotram // (18) Par.?
śiro vā etat // (19) Par.?
tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti // (20) Par.?
tānevāsmiṃstaddadhāti // (21) Par.?
rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti // (22) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (23) Par.?
tā ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam // (24) Par.?
Duration=0.042201995849609 secs.