UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12564
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyā abhirūpā abhiṣṭauti // (1)
Par.?
śiro vā etat // (2)
Par.?
brahma vai brahmaṇaspatiḥ // (3)
Par.?
brahmaṇaiva tacchiraḥ samardhayati // (4)
Par.?
sa yatropādhigacched bṛhad vadema vidathe suvīrā iti // (5)
Par.?
tad vīrakāmāyai vīraṃ dhyāyāt // (6)
Par.?
labhate ha vīram // (7)
Par.?
kā rādhaddhotrā aśvinā vām iti navākūdhrīcyaḥ // (8)
Par.?
gāyatracchandasa iva vā akūdhrīcyaḥ // (9)
Par.?
gāyatro vai prāṇaḥ // (10)
Par.?
prāṇo vai akūdhrīcyaḥ // (11) Par.?
ā no viśvābhir ūtibhir ityānuṣṭubhaṃ tṛcaṃ sā vāk // (12)
Par.?
viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt // (13)
Par.?
atho ubhe asampannakārī // (14)
Par.?
prātaryāvāṇā prathamā yajadhvam iti pūrvāhṇe sūktam // (15)
Par.?
ābhāty agnir uṣasām anīkam ity aparāhṇe // (16)
Par.?
traiṣṭubhe pañcarce taccakṣuḥ // (17)
Par.?
īḍe dyāvāpṛthivī pūrvacittaya iti jāgataṃ pañcaviṃśaṃ tacchrotram // (18)
Par.?
śiro vā etat // (19)
Par.?
tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti // (20)
Par.?
tānevāsmiṃstaddadhāti // (21)
Par.?
rucito gharma ityukte arūrucad uṣasaḥ pṛśnir agriya iti rucitavatīm abhirūpām abhiṣṭauti // (22)
Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (23)
Par.?
tā ekaśatarco bhavanti tāsām uktaṃ brāhmaṇam // (24)
Par.?
Duration=0.042201995849609 secs.