Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parā vā eṣa yajñam paśūn vapati yo 'gnim udvāsayate / (1.1) Par.?
pañcakapālaḥ puroḍāśo bhavati // (1.2) Par.?
pāṅkto yajñaḥ // (2.1) Par.?
pāṅktāḥ paśavaḥ // (3.1) Par.?
yajñam eva paśūn avarunddhe / (4.1) Par.?
vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate // (4.2) Par.?
na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan / (5.1) Par.?
paṅktyo yājyānuvākyā bhavanti // (5.2) Par.?
pāṅkto yajñaḥ // (6.1) Par.?
pāṅktaḥ puruṣaḥ // (7.1) Par.?
devān eva vīraṃ niravadāyāgnim punar ādhatte // (8.1) Par.?
śatākṣarā bhavanti // (9.1) Par.?
śatāyuḥ puruṣaḥ śatendriyaḥ // (10.1) Par.?
āyuṣy evendriye pratitiṣṭhati // (11.1) Par.?
yad vā agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ // (12.1) Par.?
yad āgneyaṃ sarvam bhavati // (13.1) Par.?
saivāsyarddhiḥ // (14.1) Par.?
saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate // (15.1) Par.?
sa vācaṃ saṃsṛṣṭāṃ yajamāna īśvaro 'nu parābhavitoḥ // (16.1) Par.?
vibhaktayo bhavanti // (17.1) Par.?
vāco vidhṛtyai // (18.1) Par.?
yajamānasyāparābhāvāya // (19.1) Par.?
vibhaktiṃ karoti // (20.1) Par.?
brahmaiva tad akaḥ // (21.1) Par.?
upāṃśu yajati // (22.1) Par.?
yathā vāmaṃ vasu vividāno gūhati tādṛg eva tat // (23.1) Par.?
agnim prati sviṣṭakṛtaṃ nirāha // (24.1) Par.?
yathā vāmaṃ vasu vividānaḥ prakāśaṃ jigamiṣati tādṛg eva tat // (25.1) Par.?
vibhaktim uktvā prayājena vaṣaṭkaroti // (26.1) Par.?
āyatanād eva naiti // (27.1) Par.?
yajamāno vai puroḍāśaḥ // (28.1) Par.?
paśava ete āhutī // (29.1) Par.?
yad abhitaḥ puroḍāśam ete āhutī juhoti // (30.1) Par.?
yajamānam evobhayataḥ paśubhiḥ parigṛhṇāti // (31.1) Par.?
kṛtayajuḥ saṃbhṛtasambhāra iti āhuḥ // (32.1) Par.?
na saṃbhṛtyāḥ saṃbhārāḥ // (33.1) Par.?
na yajuḥ kartavyam iti // (34.1) Par.?
atho khalu saṃbhṛtyā eva sambhārāḥ // (35.1) Par.?
kartavyaṃ yajuḥ // (36.1) Par.?
yajñasya samṛddhyai // (37.1) Par.?
punarniṣkṛto ratho dakṣiṇā // (38.1) Par.?
punarutsyūtaṃ vāsaḥ // (39.1) Par.?
punarutsṛṣṭo 'naḍvān // (40.1) Par.?
punarādheyasya samṛddhyai // (41.1) Par.?
sapta te agne samidhaḥ sapta jihvā iti // (42.1) Par.?
agnihotraṃ juhoti // (43.1) Par.?
yatrayatraivāsya nyaktaṃ tata evainam avarunddhe // (44.1) Par.?
vīrahā vā eṣa devānām yo 'gnim udvāsayate // (45.1) Par.?
tasya varuṇa evarṇayāt // (46.1) Par.?
āgnivāruṇam ekādaśakapālam anunirvapet // (47.1) Par.?
yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti // (48.1) Par.?
nārtim ārcchati yajamānaḥ // (49.1) Par.?
Duration=0.13416004180908 secs.