Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15093
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūmir bhūmnā dyaur variṇāntarikṣam mahitvā / (1.1) Par.?
upasthe te devy adite 'gnim annādam annādyāyādadhe // (1.2) Par.?
āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ / (2.1) Par.?
pitaraṃ ca prayant suvaḥ // (2.2) Par.?
triṃśad dhāma vi rājati vāk pataṃgāya śiśriye / (3.1) Par.?
praty asya vaha dyubhiḥ // (3.2) Par.?
asya prāṇād apānaty antaś carati rocanā / (4.1) Par.?
vy akhyan mahiṣaḥ suvaḥ // (4.2) Par.?
yat tvā kruddhaḥ parovapa manyunā yad avartyā / (5.1) Par.?
sukalpam agne tat tava punas tvoddīpayāmasi // (5.2) Par.?
yat te manyuparoptasya pṛthivīm anu dadhvase / (6.1) Par.?
ādityā viśve tad devā vasavaś ca samābharan // (6.2) Par.?
mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu / (7.1) Par.?
bṛhaspatis tanutām imaṃ no viśve devā iha mādayantām // (7.2) Par.?
sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi // (8.1) Par.?
sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena // (9.1) Par.?
punar ūrjā ni vartasva punar agna iṣāyuṣā / (10.1) Par.?
punar naḥ pāhi viśvataḥ // (10.2) Par.?
saha rayyā ni vartasvāgne pinvasva dhārayā / (11.1) Par.?
viśvapsniyā viśvatas pari // (11.2) Par.?
lekaḥ salekaḥ sulekas te na ādityā ājyaṃ juṣāṇā viyantu // (12.1) Par.?
ketaḥ saketaḥ suketas te na ādityā ājyaṃ juṣāṇā viyantu // (13.1) Par.?
vivasvāṃ aditir devajūtis te na ādityā ājyaṃ juṣāṇā viyantu // (14.1) Par.?
Duration=0.058099031448364 secs.