Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūmir bhūmnā dyaur variṇeti āha // (1.1) Par.?
āśiṣaivainam ādhatte // (2.1) Par.?
sarpā vai jīryanto 'manyanta // (3.1) Par.?
sa etaṃ kasarṇīraḥ kādraveyo mantram apaśyat // (4.1) Par.?
tato vai te jīrṇās tanūr apāghnata // (5.1) Par.?
sarparājñiyā ṛgbhir gārhapatyam ādadhāti // (6.1) Par.?
punarnavam evainam ajaraṃ kṛtvādhatte // (7.1) Par.?
atho pūtam eva pṛthivīm annādyaṃ nopānamat // (8.1) Par.?
saitaṃ mantram apaśyat // (9.1) Par.?
tato vai tām annādyam upānamat // (10.1) Par.?
yat sarparājñiyā ṛgbhir gārhapatyam ādadhāti // (11.1) Par.?
annādyasyāvaruddhyai // (12.1) Par.?
atho asyām evainam pratiṣṭhitam ādhatte // (13.1) Par.?
yat tvā kruddhaḥ parovapeti āha // (14.1) Par.?
apahnuta evāsmai tat // (15.1) Par.?
punas tvoddīpayāmasīti āha // (16.1) Par.?
saminddha evainam // (17.1) Par.?
yat te manyuparoptasyeti āha // (18.1) Par.?
devatābhir evainaṃ saṃbharati // (19.1) Par.?
vi vā etasya yajñaś chidyate yo 'gnim udvāsayate // (20.1) Par.?
bṛhaspativatyarcopatiṣṭhate // (21.1) Par.?
brahma vai devānām bṛhaspatiḥ // (22.1) Par.?
brahmaṇaiva yajñaṃ saṃdadhāti // (23.1) Par.?
vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti āha // (24.1) Par.?
saṃtatyai // (25.1) Par.?
viśve devā iha mādayantām iti āha // (26.1) Par.?
saṃtatyaiva yajñaṃ devebhyo 'nudiśati // (27.1) Par.?
sapta te agne samidhaḥ sapta jihvā iti āha // (28.1) Par.?
saptasapta vai saptadhāgneḥ priyās tanuvaḥ // (29.1) Par.?
tā evāvarunddhe // (30.1) Par.?
punar ūrjā saha rayyeti // (31.1) Par.?
abhitaḥ puroḍāśam āhutī juhoti // (32.1) Par.?
yajamānam evorjā ca rayyā cobhayataḥ parigṛhṇāti // (33.1) Par.?
ādityā vā asmāl lokād amuṃ lokam āyan // (34.1) Par.?
te 'muṣmiṃ loke vyatṛṣyan // (35.1) Par.?
ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ // (36.1) Par.?
ta ārdhnuvan // (37.1) Par.?
te suvargaṃ lokam āyan // (38.1) Par.?
yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt // (39.1) Par.?
yām evādityā ṛddhim ārdhnuvan tām evardhnoti // (40.1) Par.?
Duration=0.090664863586426 secs.