Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lalitavibhramabandheti // (1) Par.?
puṣkaraṃ sarvatomukham ity amaraḥ // (2) Par.?
puṣkarādhipateḥ ātmajāyāḥ lalitavibhramabandhaprāduṣkaraṇaṃ naisargikaḥ svabhāva iti sūtrārthaḥ // (3) Par.?
atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ // (4) Par.?
idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti // (5) Par.?
anyad apy upakārāntaram uttarasūtreṇa saṃpradarśayati // (6) Par.?
Duration=0.023887872695923 secs.