UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 406
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upaśyāmayeti // (1)
Par.?
śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati // (2) Par.?
tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ // (3)
Par.?
nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt // (4)
Par.?
dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati // (5)
Par.?
Duration=0.052382946014404 secs.