Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kriyamāṇe narmavyāpāra iti // (1) Par.?
uttararūpeṇa kriyamāṇe narmavyāpāre nidhuvanavyāpāre udañjer dhārṣṭyasya yaṣṭikāṇḍam iva atikaṭhinatāṃ samprāptasya meḍhrasya phalegrahir avandhyasāmarthyaṃ paridṛśyate // (2) Par.?
etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ // (3) Par.?
sambhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ // (4) Par.?
anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ // (5) Par.?
śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti // (6) Par.?
Duration=0.022923946380615 secs.