Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate // (1) Par.?
āśrāvayeti caturakṣaram // (2) Par.?
astu śrauṣaḍ iti caturakṣaram // (3) Par.?
yajeti dvyakṣaram // (4) Par.?
ye yajāmaha iti pañcākṣaram // (5) Par.?
dvyakṣaro vaṣaṭkāraḥ // (6) Par.?
eṣa vai saptadaśaḥ prajāpatir yajñam anvāyattaḥ // (7) Par.?
ya evaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate // (8) Par.?
yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati // (9) Par.?
āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ // (10) Par.?
etad vai yajñasya prāyaṇam // (11) Par.?
eṣā pratiṣṭhā // (12) Par.?
etad udayanam // (13) Par.?
ya evaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati // (14) Par.?
yo vai sūnṛtāyai dohaṃ veda duha evainām // (15) Par.?
yajño vai sūnṛtā // (16) Par.?
āśrāvayety aivainām ahvat // (17) Par.?
astu śrauṣaḍ iti // (18) Par.?
yajety udanaiṣīt // (19) Par.?
ye yajāmaha ity upāsadat // (20) Par.?
vaṣaṭkāreṇa dogdhi // (21) Par.?
eṣa vai sūnṛtāyai dohaḥ // (22) Par.?
ya evaṃ veda duha evainām // (23) Par.?
devā vai sattram āsata // (24) Par.?
teṣāṃ diśo 'dasyan // (25) Par.?
ta etām ārdrām paṅktim apaśyan // (26) Par.?
āśrāvayeti purovātam ajanayan // (27) Par.?
astu śrauṣaḍ ity abhraṃ samaplāvayan // (28) Par.?
yajeti vidyutam ajanayan // (29) Par.?
ye yajāmaha iti prāvarṣayan // (30) Par.?
abhyastanayan vaṣaṭkāreṇa // (31) Par.?
tato vai tebhyo diśaḥ prāpyāyanta // (32) Par.?
ya evaṃ veda prāsmai diśaḥ pyāyante // (33) Par.?
prajāpatiṃ tvo veda prajāpatis tvaṃ veda // (34) Par.?
yam prajāpatir veda sa puṇyo bhavati // (35) Par.?
eṣa vai chandasyaḥ prajāpatir āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ // (36) Par.?
ya evaṃ veda puṇyo bhavati // (37) Par.?
vasantam ṛtūnām prīṇāmīty āha // (38) Par.?
ṛtavo vai prayājāḥ // (39) Par.?
ṛtūn eva prīṇāti // (40) Par.?
te 'smai prītā yathāpūrvaṃ kalpante // (41) Par.?
kalpante 'smā ṛtavo ya evaṃ veda // (42) Par.?
agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha // (43) Par.?
agnīṣomābhyāṃ vai yajñaś cakṣuṣmān // (44) Par.?
tābhyām eva cakṣur ātman dhatte // (45) Par.?
agner ahaṃ devayajyayānnādo bhūyāsam ity āha // (46) Par.?
agnir vai devānām annādaḥ // (47) Par.?
tenaivānnādyam ātman dhatte // (48) Par.?
dabdhir asi // (49) Par.?
adabdho bhūyāsam amuṃ dabheyam ity āha // (50) Par.?
etayā vai dabdhyā devā asurān adabhnuvan // (51) Par.?
tayaiva bhrātṛvyaṃ dabhnoti // (52) Par.?
agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha // (53) Par.?
agnīṣomābhyāṃ vā indro vṛtram ahan // (54) Par.?
tābhyām eva bhrātṛvyaṃ stṛṇute // (55) Par.?
indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha // (56) Par.?
indriyāvy evānnādo bhavati // (57) Par.?
indrasyāhaṃ devayajyayendriyāvī bhūyāsam ity āha // (58) Par.?
indriyāvy eva bhavati // (59) Par.?
mahendrasyāhaṃ devayajyayā jemānam mahimānaṃ gameyam ity āha // (60) Par.?
jemānam eva mahimānaṃ gacchati // (61) Par.?
agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha // (62) Par.?
āyur evātman dhatte // (63) Par.?
prati yajñena tiṣṭhati // (64) Par.?
Duration=0.090734004974365 secs.