Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pākayajñaṃ vā anv āhitāgneḥ paśava upatiṣṭhante // (1.1) Par.?
iḍā khalu vai pākayajñaḥ // (2.1) Par.?
saiṣāntarā prayājānūyājān yajamānasya loke 'vahitā / (3.1) Par.?
tām āhriyamāṇām abhimantrayeta surūpavarṣavarṇa ehīti // (3.2) Par.?
paśavo vā iḍā // (4.1) Par.?
paśūn evopahvayate / (5.1) Par.?
yajñaṃ vai devā aduhran // (5.2) Par.?
yajño 'surāṁ aduhat // (6.1) Par.?
te 'surā yajñadugdhāḥ parābhavan // (7.1) Par.?
yo vai yajñasya dohaṃ vidvān yajate 'py anyaṃ yajamānaṃ duhe / (8.1) Par.?
sā me satyāśīr asya yajñasya bhūyād iti // (8.2) Par.?
āha // (9.1) Par.?
eṣa vai yajñasya dohaḥ // (10.1) Par.?
tenaivainaṃ duhe / (11.1) Par.?
prattā vai gaur duhe // (11.2) Par.?
pratteḍā yajamānāya duhe // (12.1) Par.?
ete vā iḍāyai stanāḥ // (13.1) Par.?
iḍopahūteti // (14.1) Par.?
vāyur vatsaḥ // (15.1) Par.?
yarhi hoteḍām upahvayeta tarhi yajamāno hotāram īkṣamāṇo vāyum manasā dhyāyet // (16.1) Par.?
mātre vatsam upāvasṛjati / (17.1) Par.?
sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan // (17.2) Par.?
pākayajñena manur aśrāmyat // (18.1) Par.?
seḍā manum upāvartata // (19.1) Par.?
tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ // (20.1) Par.?
sā devān upāvartata // (21.1) Par.?
paśavo vai tad devān avṛṇata // (22.1) Par.?
paśavo 'surān ajahuḥ / (23.1) Par.?
yaṃ kāmayeta // (23.2) Par.?
apaśuḥ syād iti // (24.1) Par.?
parācīṃ tasyeḍām upahvayeta // (25.1) Par.?
apaśur eva bhavati // (26.1) Par.?
yaṃ kāmayeta // (27.1) Par.?
paśumānt syād iti // (28.1) Par.?
pratīcīm tasyeḍām upahvayeta // (29.1) Par.?
paśumān eva bhavati / (30.1) Par.?
brahmavādino vadanti // (30.2) Par.?
sa tvā iḍām upahvayeta ya iḍāṃ upahūyātmānam iḍāyām upahvayeteti / (31.1) Par.?
sā naḥ priyā supratūrtir maghonīti // (31.2) Par.?
āha // (32.1) Par.?
iḍām evopahūyātmānam iḍāyām upahvayate / (33.1) Par.?
vyastam iva vā etad yajñasya yad iḍā // (33.2) Par.?
sāmi prāśnanti sāmi mārjayante // (34.1) Par.?
etat prati vā asurāṇāṃ yajño vyacchidyata // (35.1) Par.?
brahmaṇā devāḥ samadadhuḥ / (36.1) Par.?
bṛhaspatis tanutām imaṃ na iti // (36.2) Par.?
āha // (37.1) Par.?
brahma vai devānām bṛhaspatiḥ // (38.1) Par.?
brahmaṇaiva yajñaṃ saṃdadhāti / (39.1) Par.?
vicchinnaṃ yajñaṃ sam imaṃ dadhātv iti // (39.2) Par.?
āha // (40.1) Par.?
saṃtatyai / (41.1) Par.?
viśve devā iha mādayantām iti // (41.2) Par.?
āha // (42.1) Par.?
saṃtatyaiva yajñaṃ devebhyo 'nudiśati / (43.1) Par.?
yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti // (43.2) Par.?
sa eṣa ījāno 'paśur bhāvukaḥ // (44.1) Par.?
yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti / (45.1) Par.?
bradhna pinvasveti // (45.2) Par.?
āha // (46.1) Par.?
yajño vai bradhnaḥ // (47.1) Par.?
yajñam eva tan mahayati // (48.1) Par.?
atho devatraiva dattaṃ kuruta ātman paśūn ramayate / (49.1) Par.?
dadato me mā kṣāyīti // (49.2) Par.?
āha // (50.1) Par.?
akṣitim evopaiti / (51.1) Par.?
kurvato me mopadasad iti // (51.2) Par.?
āha // (52.1) Par.?
bhūmānam evopaiti // (53.1) Par.?
Duration=0.11084818840027 secs.