Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnihotra
Show parallels Show headlines
Use dependency labeler
Chapter id: 12579
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samidhāgniṃ duvasyata ghṛtair bodhayatātithim / (1.1) Par.?
āsmin havyā juhotana // (1.2) Par.?
susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana / (2.1) Par.?
agnaye jātavedase // (2.2) Par.?
taṃ tvā samidbhir aṅgiro ghṛtena vardhayāmasi / (3.1) Par.?
bṛhacchocā yaviṣṭhya // (3.2) Par.?
upa tvāgne haviṣmatīr ghṛtācīr yantu haryata / (4.1) Par.?
juṣasva samidho mama // (4.2) Par.?
bhūr bhuvaḥ svaḥ / (5.1) Par.?
dyaur iva bhūmnā pṛthivīva varimṇā / (5.2) Par.?
tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe // (5.3) Par.?
āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ / (6.1) Par.?
pitaraṃ ca prayant svaḥ // (6.2) Par.?
antaś carati rocanāsya prāṇād apānatī / (7.1) Par.?
vyakhyan mahiṣo divam // (7.2) Par.?
triṃśaddhāma virājati vāk pataṅgāya dhīyate / (8.1) Par.?
prati vastor aha dyubhiḥ // (8.2) Par.?
agnir jyotir jyotir agniḥ svāhā / (9.1) Par.?
sūryo jyotir jyotiḥ sūryaḥ svāhā / (9.2) Par.?
agnir varco jyotir varcaḥ svāhā / (9.3) Par.?
sūryo varco jyotir varcaḥ svāhā / (9.4) Par.?
jyotiḥ sūryaḥ sūryo jyotiḥ svāhā // (9.5) Par.?
sajūr devena savitrā sajū rātryendravatyā / (10.1) Par.?
juṣāṇo agnir vetu svāhā / (10.2) Par.?
sajūr devena savitrā sajūr uṣasendravatyā / (10.3) Par.?
juṣāṇaḥ sūryo vetu svāhā // (10.4) Par.?
upaprayanto adhvaraṃ mantraṃ vocemāgnaye / (11.1) Par.?
āre asme ca śṛṇvate // (11.2) Par.?
agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam / (12.1) Par.?
apāṃ retāṃsi jinvati // (12.2) Par.?
ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai / (13.1) Par.?
ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām // (13.2) Par.?
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (14.1) Par.?
taṃ jānann agna ārohāthā no vardhayā rayim // (14.2) Par.?
ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ / (15.1) Par.?
yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe // (15.2) Par.?
asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ / (16.1) Par.?
payaḥ sahasrasām ṛṣim // (16.2) Par.?
tanūpā agne 'si tanvaṃ me pāhi / (17.1) Par.?
āyurdā agne 'sy āyur me dehi / (17.2) Par.?
varcodā agne 'si varco me dehi / (17.3) Par.?
agne yan me tanvā ūnaṃ tan me āpṛṇa // (17.4) Par.?
indhānās tvā śataṃ himā dyumantaṃ samidhīmahi / (18.1) Par.?
vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtam / (18.2) Par.?
agne sapatnadambhanam adabdhāso adābhyam / (18.3) Par.?
citrāvaso svasti te pāram aśīya // (18.4) Par.?
saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena / (19.1) Par.?
saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmiṣīya // (19.2) Par.?
andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya // (20.1) Par.?
revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye / (21.1) Par.?
ihaiva sta māpagāta // (21.2) Par.?
saṃhitāsi viśvarūpy ūrjā māviśa gaupatyena / (22.1) Par.?
upa tvāgne dive dive doṣāvastar dhiyā vayam / (22.2) Par.?
namo bharanta emasi // (22.3) Par.?
rājantam adhvarāṇāṃ gopām ṛtasya dīdivim / (23.1) Par.?
vardhamāṇaṃ sve dame // (23.2) Par.?
sa naḥ piteva sūnave 'gne sūpāyano bhava / (24.1) Par.?
sacasvā naḥ svastaye // (24.2) Par.?
agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ / (25.1) Par.?
vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ // (25.2) Par.?
taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ / (26.1) Par.?
sa no bodhi śrudhī havam uruṣyā ṇo aghāyataḥ samasmāt // (26.2) Par.?
iḍa ehy adita ehi / (27.1) Par.?
kāmyā eta / (27.2) Par.?
mayi vaḥ kāmadharaṇaṃ bhūyāt // (27.3) Par.?
somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate / (28.1) Par.?
kakṣīvantaṃ ya auśijaḥ // (28.2) Par.?
yo revān yo amīvahā vasuvit puṣṭivardhanaḥ / (29.1) Par.?
sa naḥ siṣaktu yas turaḥ // (29.2) Par.?
mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅmartyasya / (30.1) Par.?
rakṣā ṇo brahmaṇaspate // (30.2) Par.?
mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ / (31.1) Par.?
durādharṣaṃ varuṇasya // (31.2) Par.?
nahi teṣām amā cana nādhvasu vāraṇeṣu / (32.1) Par.?
īśe ripur aghaśaṃsaḥ // (32.2) Par.?
te hi putrāso aditeḥ pra jīvase martyāya / (33.1) Par.?
jyotir yacchanty ajasram // (33.2) Par.?
kadācana starīr asi nendra saścasi dāśuṣe / (34.1) Par.?
upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate // (34.2) Par.?
tat savitur vareṇyaṃ bhargo devasya dhīmahi / (35.1) Par.?
dhiyo yo naḥ pracodayat // (35.2) Par.?
pari te dūḍabho ratho 'smāṁ aśnotu viśvataḥ / (36.1) Par.?
yena rakṣasi dāśuṣaḥ // (36.2) Par.?
bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ / (37.1) Par.?
narya prajāṃ me pāhi / (37.2) Par.?
śaṃsya paśūn me pāhi / (37.3) Par.?
atharya pituṃ me pāhi // (37.4) Par.?
āganma viśvavedasam asmabhyaṃ vasuvittamam / (38.1) Par.?
agne samrāḍ abhi dyumnam abhi saha āyacchasva // (38.2) Par.?
ayam agnir gṛhapatir gārhapatyaḥ prajāyā vasuvittamaḥ / (39.1) Par.?
agne gṛhapate 'bhi dyumnam abhi saha āyacchasva // (39.2) Par.?
ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ / (40.1) Par.?
agne purīṣyābhi dyumnam abhi saha āyacchasva // (40.2) Par.?
gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi / (41.1) Par.?
ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ // (41.2) Par.?
yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ / (42.1) Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ // (42.2) Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (43.1) Par.?
atho annasya kīlāla upahūto gṛheṣu naḥ / (43.2) Par.?
kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ // (43.3) Par.?
praghāsino havāmahe marutaś ca riśādasaḥ / (44.1) Par.?
karambheṇa sajoṣasaḥ // (44.2) Par.?
yad grāme yad araṇye yat sabhāyāṃ yad indriye / (45.1) Par.?
yad enaś cakṛmā vayam idaṃ tad avayajāmahe svāhā // (45.2) Par.?
mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ / (46.1) Par.?
mahaś cid yasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ // (46.2) Par.?
akran karma karmakṛtaḥ saha vācā mayobhuvā / (47.1) Par.?
devebhyaḥ karma kṛtvāstaṃ preta sacābhuvaḥ // (47.2) Par.?
avabhṛtha nicumpuṇa nicerur asi nicumpuṇaḥ / (48.1) Par.?
ava devair devakṛtam eno 'yāsiṣam ava martyair martyakṛtam / (48.2) Par.?
pururāvṇo deva riṣas pāhi // (48.3) Par.?
pūrṇā darvi parāpata supūrṇā punar āpata / (49.1) Par.?
vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato // (49.2) Par.?
dehi me dadāmi te ni me dhehi ni te dadhe / (50.1) Par.?
nihāraṃ ca harāsi me nihāraṃ niharāṇi te svāhā // (50.2) Par.?
akṣann amīmadanta hy ava priyā adhūṣata / (51.1) Par.?
astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī // (51.2) Par.?
susaṃdṛśaṃ tvā vayaṃ maghavan vandiṣīmahi / (52.1) Par.?
pra nūnaṃ pūrṇabandhura stuto yāsi vaśāṁ anu yojā nvindra te harī // (52.2) Par.?
mano nv āhvāmahe nārāśaṃsena stomena / (53.1) Par.?
pitṝṇāṃ ca manmabhiḥ // (53.2) Par.?
ā na etu manaḥ punaḥ kratve dakṣāya jīvase / (54.1) Par.?
jyok ca sūryaṃ dṛśe // (54.2) Par.?
punar naḥ pitaro mano dadātu daivyo janaḥ / (55.1) Par.?
jīvaṃ vrātaṃ sacemahi // (55.2) Par.?
vayaṃ soma vrate tava manastanūṣu bibhrataḥ / (56.1) Par.?
prajāvantaḥ sacemahi // (56.2) Par.?
eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā / (57.1) Par.?
eṣa te rudra bhāga ākhus te paśuḥ // (57.2) Par.?
ava rudram adīmahy ava devaṃ tryambakam / (58.1) Par.?
yathā no vasyasas karad yad yathā naḥ śreyasas karad yad yathā no vyavasāyayāt // (58.2) Par.?
bheṣajam asi bheṣajaṃ gave 'śvāya puruṣāya bheṣajam / (59.1) Par.?
sukhaṃ meṣāya meṣyai // (59.2) Par.?
tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam / (60.1) Par.?
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt / (60.2) Par.?
tryambakaṃ yajāmahe sugandhiṃ pativedanam / (60.3) Par.?
urvārukam iva bandhanād ito mukṣīya māmutaḥ // (60.4) Par.?
etat te rudrāvasaṃ tena paro mūjavato 'tīhi / (61.1) Par.?
avatatadhanvā pinākāvasaḥ kṛttivāsā ahiṃsan naḥ śivo 'tīhi // (61.2) Par.?
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam / (62.1) Par.?
yad deveṣu tryāyuṣaṃ tan no astu tryāyuṣam // (62.2) Par.?
śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ / (63.1) Par.?
nivartayāmyāyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya // (63.2) Par.?
Duration=0.2360999584198 secs.