UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14917
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāya manyumate lalāmam ṛṣabham ālabheta saṃgrāme // (1)
Par.?
manyunā vai vīryaṃ karoti // (2)
Par.?
indriyeṇa jayati // (3)
Par.?
manyuṃ caivaiṣv indriyaṃ ca jityai dadhāti // (4)
Par.?
purastān manyos samṛddhyai // (6)
Par.?
devāś ca vā asurāś ca saṃyattā āsan // (7)
Par.?
te na vyajayanta // (8)
Par.?
brahmaṇā no menī vijayetām iti // (10)
Par.?
ta ṛṣabhau samavāsṛjan // (11)
Par.?
śvaitreyo 'ruṇas tūparo devānām āsīt // (12)
Par.?
śyaineyaś śyeto 'yaśśṛṅgo 'surāṇām // (13)
Par.?
tau samahatām // (14)
Par.?
taṃ śvaitreyas samayābhinat // (15)
Par.?
sā yā vāk parājitāsīt sāvācy apatat // (16)
Par.?
yājayat sordhvā // (17)
Par.?
tasmād yasyāvācī vāk so 'nārtvijīnaḥ // (18)
Par.?
asuryo hi sa varṇaḥ // (19)
Par.?
tasmād yasyordhvā vāk sa ārtvijīnaḥ // (20)
Par.?
devatreva hi sa // (21)
Par.?
bārhaspatyam aruṇaṃ tūparam abhicarann ālabheta // (22)
Par.?
brahma vai bṛhaspatiḥ // (23)
Par.?
brahmaṇaivainam abhiprayuṅkte // (24)
Par.?
etena vai devā asurān astṛṇvata // (25)
Par.?
yat tūparaḥ // (26)
Par.?
indro vai vṛtram ahan // (28)
Par.?
taṃ hatas saptabhir bhogaiḥ paryahan // (29)
Par.?
tasya mūrdhno vaidehīr udāyan // (30)
Par.?
tāḥ prācīr āyan // (31)
Par.?
tasmāt tāḥ puras sa jaghanyam ṛṣabhaṃ vaideham anūdyantam amanyata // (32)
Par.?
imam idānīm ālabheya tena tvā ito mucyeyeti // (33)
Par.?
tam ālabhata // (34)
Par.?
tena nāmucyata // (35)
Par.?
sa āgneyam ajam ālabhataindram ṛṣabham // (36)
Par.?
tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta // (37)
Par.?
tato vai so 'bhavat // (38)
Par.?
āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta // (39)
Par.?
pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan // (40)
Par.?
pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati // (41)
Par.?
yad āgneyaḥ // (42)
Par.?
agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte // (43)
Par.?
bhavaty eva // (44)
Par.?
devāś ca vā asurāś cāsmiṃl loka āsan // (45) Par.?
te 'surā devān anudantāsmāl lokāt // (46)
Par.?
te devāḥ prajāpatā evānāthanta // (47)
Par.?
sa etā asṛjatarṣabhaṃ ca vaśāṃ ca yamaṃ ca yamyaṃ ca // (48)
Par.?
tasmād yau yamau mithunau jāyete // (49)
Par.?
ṛṣabha evānyo bhavati // (50)
Par.?
sa vaiṣṇuvāruṇīṃ vaśām ālabhataindram ṛṣabham // (52)
Par.?
tena vai sa tān varuṇenāsurān grāhayitvā viṣṇunā yajñena prāṇudata // (53)
Par.?
athaindreṇendriyaṃ vīryam ātmann adadhāt // (54)
Par.?
eṣu tato devā abhavan // (55)
Par.?
parāsurā abhavan // (56)
Par.?
tā etā evam ālabheta yo bhrātṛvyeṇa vyāyaccheta vaiṣṇuvāruṇīṃ vaśām aindram ṛṣabham // (57)
Par.?
varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate // (58)
Par.?
athaindreṇendriyaṃ vīryam ātman dhatte // (59)
Par.?
bhavaty ātmanā // (60)
Par.?
parāsya bhrātṛvyo bhavati // (61)
Par.?
oṣadhibhyo vehatam ālabheta prajākāmaḥ // (62)
Par.?
oṣadhīnāṃ vā eṣā priyā // (63)
Par.?
tā etāṃ sūtoḥ paribādhante // (64)
Par.?
tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti // (65)
Par.?
tā eva bhāgadheyenopadhāvati // (66)
Par.?
tā asmai prajāṃ khananti // (67)
Par.?
yāvantas tāṃ vāśitām anvādhāvanti te dakṣiṇā // (68)
Par.?
aindrīṃ sūtavaśām ālabheta rājanyāya bubhūṣate // (70)
Par.?
indro vā etasyā ajāyata // (71)
Par.?
sa punaḥ pratyavaikṣata // (72)
Par.?
so 'manyata // (73)
Par.?
yo vā ito 'paro janiṣyate sa me bhrātṛvyo bhaviṣyatīti // (74)
Par.?
taṃ pratyavamṛśya yoniṃ nyaveṣṭayat // (75)
Par.?
tasmād eṣā nāparaṃ sūte // (76)
Par.?
aindro rājanyo devatayā // (77)
Par.?
svād evainaṃ yoner janayati // (78)
Par.?
bhavaty eva // (80)
Par.?
yas tasyā adhijāyeta tam aindram ālabhetendriyakāmaḥ // (81)
Par.?
indriyaṃ vā etad etasyā adhijāyate // (82)
Par.?
tad eva samakṣam āptvāvarunddhe // (83)
Par.?
brāhmaṇaspatyam atiṣṭhāyam ālabheta yaḥ kāmayeta // (84)
Par.?
atiṣṭhāyas syām iti // (85)
Par.?
agner vai jihvā brahmaṇaspatiḥ // (86)
Par.?
sarvam eṣātitiṣṭhati // (87)
Par.?
rūpeṇaivainaṃ samardhayati // (88)
Par.?
sainam atiṣṭhāyaṃ karoti // (89)
Par.?
Duration=0.24695086479187 secs.