UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14918
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt // (1)
Par.?
agnis sarvā devatāḥ // (2)
Par.?
mukhata eva devatā ālabhate // (3)
Par.?
indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti // (4)
Par.?
saumyo brāhmaṇo devatayā // (5)
Par.?
indriyam asya somapītho yat saumyaḥ // (6)
Par.?
indriyeṇaivainaṃ somapīthena samardhayati // (7)
Par.?
dyāvāpṛthivyāṃ dhenuṃ paryāriṇīm ālabheta niruddho jyoṅniruddhaḥ // (8)
Par.?
dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ // (9)
Par.?
yad dyāvāpṛthivyā // (10)
Par.?
dyāvāpṛthivyor evainam ābhajati // (11)
Par.?
paryārī vā eṣa yo niruddho jyoṅniruddhaḥ // (12)
Par.?
paryāriṇy asya devatā // (13)
Par.?
yat paryāriṇī // (14)
Par.?
sva evāsya tena paśuḥ // (15)
Par.?
vāyavyaṃ vatsaṃ śva ālabheta // (17)
Par.?
vāyur vā anayor vatsaḥ // (18)
Par.?
sa ime āpyāyayati // (19)
Par.?
sa pradāpayati // (20)
Par.?
tam eva bhāgadheyenopadhāvati // (21)
Par.?
so 'smā ime pradāpayati // (22)
Par.?
aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset // (23)
Par.?
indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati // (24)
Par.?
āgneyo brāhmaṇo devatayā // (25)
Par.?
indriyam asya somapītho yad aindrāgnaḥ // (26)
Par.?
svayaiva devatayā somapītham anusaṃtanoti // (27)
Par.?
anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati // (28)
Par.?
yad anusṛṣṭaḥ // (29)
Par.?
sva evāsya tena paśuḥ // (30)
Par.?
dvidevatyasya tad rūpam // (32)
Par.?
tvāṣṭraṃ śuṇṭham ālabheta yaḥ kāmayeta // (33)
Par.?
sūpakāśo me putro jāyeteti // (34)
Par.?
tvaṣṭā vai rūpāṇāṃ vikartā // (35)
Par.?
tam eva bhāgadheyenopadhāvati // (36)
Par.?
so 'smai rūpāṇī vikaroti // (37)
Par.?
āśvinaṃ kṛṣṇalalāmam ālabheta bhrātṛvyavān // (38)
Par.?
devā vā asurān ahno 'nudanta // (39)
Par.?
teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan // (40)
Par.?
te devā etam āśvinaṃ kṛṣṇalalāmam apaśyan // (41)
Par.?
tam ālabhanta // (42)
Par.?
tenainān rātrīm anvavāyan // (43)
Par.?
dyāvāpṛthivī vā aśvinau // (44)
Par.?
tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta // (45)
Par.?
teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tad avṛñjata // (46)
Par.?
tato devā abhavan // (47)
Par.?
parāsurā abhavan // (48)
Par.?
dyāvāpṛthivī vā aśvinau // (49)
Par.?
dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate // (50)
Par.?
tasya yat svaṃ yad vittaṃ yad vedyaṃ tad vṛṅkte // (51)
Par.?
bhavaty ātmanā // (52)
Par.?
parāsya bhrātṛvyo bhavati // (53)
Par.?
yal lalāmaḥ // (54)
Par.?
ahnas tad rūpam // (55)
Par.?
rātryās tat // (57)
Par.?
ubhayor evainaṃ varṇayoḥ praṇudate // (58)
Par.?
indro vai vilisteṅgāṃ dānavīm akāmayata // (59)
Par.?
so 'sureṣv acarat // (60)
Par.?
stry eva strīṣv abhavat // (61)
Par.?
pumān puṃsu // (62)
Par.?
sa nirṛtigṛhīta ivāmanyata // (63)
Par.?
sa etam aindrānairṛtaṃ vipuṃsakam apaśyat // (64) Par.?
yena rūpeṇācarat tam ālabhata // (65)
Par.?
tasya yad anavadānīyam āsīt tena pūrveṇa prācarat // (66)
Par.?
dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti // (67)
Par.?
athetaraṃ punar etyaindraṃ samasthāpayat // (68)
Par.?
sa nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātmann adhatta // (69)
Par.?
tato vai so 'bhavat // (70)
Par.?
aindrānairṛtaṃ vipuṃsakam ālabheta bubhūṣan yo nirṛtigṛhīta iva manyeta // (71)
Par.?
tasya yad anavadānīyaṃ syāt tena pūrveṇa pracaret // (72)
Par.?
dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti // (73)
Par.?
athetaraṃ punar etyaindraṃ saṃsthāpayet // (74)
Par.?
nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātman dhatte // (75)
Par.?
bhavaty eva // (76)
Par.?
aindraṃ viśālam ṛṣabham ālabheta saṃgrāme yaḥ kāmayeta // (77)
Par.?
ayaṃ saṃgrāmo na vijayeteti // (78)
Par.?
indro vai saṃgrāmasya vinetā // (79)
Par.?
indro vijāpayitā // (80)
Par.?
tam eva bhāgadheyenopadhāvati // (81)
Par.?
sa enān vinayati // (82)
Par.?
yad viśālaḥ // (83)
Par.?
viyatāṃ tad rūpam // (84)
Par.?
indrāya vighanāya viśālam ṛṣabham ālabheta janatayos saṃdhau yaḥ kāmayeta // (85)
Par.?
ubhe janate ṛccheyam iti // (86)
Par.?
ubhe eva janate ṛcchati // (87)
Par.?
te anyānyāṃ ghnatī carataḥ // (88)
Par.?
yad viśālaḥ // (89)
Par.?
āvraskam evaine gamayati // (90)
Par.?
Duration=0.25344395637512 secs.