Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 12598
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
edam aganma devayajanaṃ pṛthivyā yatra devāso ajuṣanta viśve / (1.1) Par.?
ṛksāmābhyāṃ saṃtaranto yajurbhī rāyaspoṣeṇa sam iṣā madema / (1.2) Par.?
imā āpaḥ śam u me santu devīḥ / (1.3) Par.?
oṣadhe trāyasva / (1.4) Par.?
svadhite mainaṃ hiṃsīḥ // (1.5) Par.?
āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu / (2.1) Par.?
viśvaṃ hi ripraṃ pravahanti devīḥ / (2.2) Par.?
ud idābhyaḥ śucir āpūta emi / (2.3) Par.?
dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan // (2.4) Par.?
mahīnāṃ payo 'si varcodā asi varco me dehi / (3.1) Par.?
vṛtrasyāsi kanīnakaś cakṣurdā asi cakṣur me dehi // (3.2) Par.?
citpatir mā punātu / (4.1) Par.?
vākpatir mā punātu / (4.2) Par.?
devo mā savitā punātv acchidreṇa pavitreṇa sūryasya raśmibhiḥ / (4.3) Par.?
tasya te pavitrapate pavitrapūtasya yatkāmaḥ pune tac chakeyam // (4.4) Par.?
ā vo devāsa īmahe vāmaṃ prayaty adhvare / (5.1) Par.?
ā vo devāsa āśiṣo yajñiyāso havāmahe // (5.2) Par.?
svāhā yajñaṃ manasaḥ / (6.1) Par.?
svāhoror antarikṣāt / (6.2) Par.?
svāhā dyāvāpṛthivībhyām / (6.3) Par.?
svāhā vātād ārabhe svāhā // (6.4) Par.?
ākūtyai prayuje 'gnaye svāhā / (7.1) Par.?
medhāyai manase 'gnaye svāhā / (7.2) Par.?
dīkṣāyai tapase 'gnaye svāhā / (7.3) Par.?
sarasvatyai pūṣṇe 'gnaye svāhā / (7.4) Par.?
āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa / (7.5) Par.?
bṛhaspataye haviṣā vidhema svāhā // (7.6) Par.?
viśvo devasya netur marto vurīta sakhyam / (8.1) Par.?
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā // (8.2) Par.?
ṛksāmayoḥ śilpe sthas te vām ārabhe te mā pātamāsya yajñasyodṛcaḥ / (9.1) Par.?
śarmāsi śarma me yaccha namas te astu mā mā hiṃsīḥ // (9.2) Par.?
ūrg asy āṅgirasy ūrṇamradā ūrjaṃ mayi dhehi / (10.1) Par.?
somasya nīvir asi / (10.2) Par.?
viṣṇoḥ śarmāsi śarma yajamānasya / (10.3) Par.?
indrasya yonir asi / (10.4) Par.?
susasyāḥ kṛṣīs kṛdhi / (10.5) Par.?
ucchrayasva vanaspata ūrdhvo mā pāhy aṃhasa āsya yajñasyodṛcaḥ // (10.6) Par.?
vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatir yajñiyaḥ / (11.1) Par.?
daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe / (11.2) Par.?
ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā // (11.3) Par.?
śvātrāḥ pītā bhavata yūyam āpo asmākam antar udare suśevāḥ / (12.1) Par.?
tā asmabhyam ayakṣmā anamīvā anāgasaḥ svadantu devīr amṛtā ṛtāvṛdhaḥ // (12.2) Par.?
iyaṃ te yajñiyā tanūḥ / (13.1) Par.?
apo muñcāmi na prajām / (13.2) Par.?
aṃhomucaḥ svāhākṛtāḥ pṛthivīm āviśata / (13.3) Par.?
pṛthivyā saṃbhava // (13.4) Par.?
agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi / (14.1) Par.?
rakṣā ṇo aprayucchan prabudhe naḥ punas kṛdhi // (14.2) Par.?
punar manaḥ punar āyur ma āgan punaḥ prāṇaḥ punar ātmā ma āgan punaś cakṣuḥ punaḥ śrotraṃ ma āgan / (15.1) Par.?
vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt // (15.2) Par.?
tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ / (16.1) Par.?
rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt // (16.2) Par.?
eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha / (17.1) Par.?
jūr asi dhṛtā manasā juṣṭā viṣṇave // (17.2) Par.?
tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā / (18.1) Par.?
śukram asi candram asy amṛtam asi vaiśvadevam asi // (18.2) Par.?
cid asi manāsi dhīr asi dakṣiṇāsi kṣatriyāsi yajñiyāsy aditir asy ubhayataḥśīrṣṇī / (19.1) Par.?
sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya // (19.2) Par.?
anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ / (20.1) Par.?
sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi // (20.2) Par.?
vasvy asy aditir asyādityāsi rudrāsi candrāsi / (21.1) Par.?
bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake // (21.2) Par.?
adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā / (22.1) Par.?
asme ramasva / (22.2) Par.?
asme te bandhuḥ / (22.3) Par.?
tve rāyaḥ / (22.4) Par.?
me rāyaḥ / (22.5) Par.?
mā vayaṃ rāyaspoṣeṇa viyauṣma / (22.6) Par.?
toto rāyaḥ // (22.7) Par.?
samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā / (23.1) Par.?
mā ma āyuḥ pramoṣīr mo ahaṃ tava / (23.2) Par.?
vīraṃ videya tava devi saṃdṛśi // (23.3) Par.?
eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtāc chandonāmānāṃ sāmrājyaṃ gaccheti me somāya brūtāt / (24.1) Par.?
āsmāko 'si śukras te grahyo vicitas tvā vicinvantu // (24.2) Par.?
abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum arcāmi satyasavaṃ ratnadhām abhi priyaṃ matiṃ kavim / (25.1) Par.?
ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ / (25.2) Par.?
prajābhyas tvā / (25.3) Par.?
prajās tvānuprāṇantu prajās tvam anuprāṇihi // (25.4) Par.?
śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena / (26.1) Par.?
sagme te goḥ / (26.2) Par.?
asme te candrāṇi / (26.3) Par.?
tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam // (26.4) Par.?
mitro na ehi sumitradhaḥ / (27.1) Par.?
indrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam / (27.2) Par.?
svāna bhrājāṅghāre bambhāre hasta suhasta kṛśāno / (27.3) Par.?
ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhan // (27.4) Par.?
pari māgne duścaritād bādhasvā mā sucarite bhaja / (28.1) Par.?
ud āyuṣā svāyuṣodasthām amṛtāṁ anu // (28.2) Par.?
prati panthām apadmahi svastigām anehasam / (29.1) Par.?
yena viśvāḥ pari dviṣo vṛṇakti vindate vasu // (29.2) Par.?
adityās tvag asi / (30.1) Par.?
adityai sada āsīda / (30.2) Par.?
astabhnād dyāṃ vṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ / (30.3) Par.?
āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni // (30.4) Par.?
vaneṣu vy antarikṣaṃ tatāna vājam arvatsu paya usriyāsu / (31.1) Par.?
hṛtsu kratuṃ varuṇo vikṣv agniṃ divi sūryam adadhāt somam adrau // (31.2) Par.?
sūryasya cakṣur ārohāgner akṣṇaḥ kanīnakam / (32.1) Par.?
yatraitaśebhir īyase bhrājamāno vipaścitā // (32.2) Par.?
usrāv etaṃ dhūrṣāhau yujyethām anaśrū avīrahaṇau brahmacodanau / (33.1) Par.?
svasti yajamānasya gṛhān gacchatam // (33.2) Par.?
bhadro me 'si pracyavasva bhuvas pate viśvāny abhi dhāmāni / (34.1) Par.?
mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan / (34.2) Par.?
śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam // (34.3) Par.?
namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata / (35.1) Par.?
dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata // (35.2) Par.?
varuṇasyottambhanam asi / (36.1) Par.?
varuṇasya skambhasarjanī sthaḥ / (36.2) Par.?
varuṇasya ṛtasadany asi / (36.3) Par.?
varuṇasya ṛtasadanam asi / (36.4) Par.?
varuṇasya ṛtasadanam āsīda // (36.5) Par.?
yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam / (37.1) Par.?
gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān // (37.2) Par.?
Duration=0.20741677284241 secs.