UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14934
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgnivāruṇīm anaḍvāhīm ālabhetānājñātayakṣmagṛhītaḥ // (1)
Par.?
anājñātayakṣmo vā etāṃ vitto yā strī saty anaḍvāhī // (2)
Par.?
tasmād enām anājñātayakṣmagṛhīta ālabheta // (3)
Par.?
agnis sarvā devatāḥ // (4)
Par.?
yad evāsya devatābhir niṣitaṃ tad agninā muñcati // (5)
Par.?
yad varuṇagṛhītaṃ tad varuṇena // (6)
Par.?
yat strī satī dāntā // (9) Par.?
tena vāruṇī // (10)
Par.?
tasmād āgnivāruṇī bhavati // (11)
Par.?
tvāṣṭram aṃsepādam ālabheta paśukāmaḥ // (12)
Par.?
mithuno vā eṣa yo 'ṃsepāt // (13)
Par.?
tvaṣṭā mithunasya prajanayitā // (14)
Par.?
tam eva bhāgadheyenopadhāvati // (15)
Par.?
so 'smā etasmān mithunāt paśūn prajanayati // (16)
Par.?
vāruṇaṃ śyāmaśitikaṇṭham ālabheta yaṃ vyemānaṃ yakṣmo gṛhṇīyāt // (17)
Par.?
varuṇo vā etaṃ gṛhṇāti yaṃ vyemānaṃ yakṣmo gṛhṇāti // (18)
Par.?
yad vāruṇaḥ // (19)
Par.?
varuṇād evainaṃ muñcati // (20)
Par.?
pāpmanaiṣa gṛhīto ya āmayāvī // (21)
Par.?
śyāma iva pāpmā // (22)
Par.?
yac chyāmaḥ // (23)
Par.?
pāpmānam evāpahate // (24)
Par.?
yac chitikaṇṭhaḥ // (25)
Par.?
varuṇapāśam eva tena pramuñcate // (26)
Par.?
āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaṃ somaṃ pipāyayiṣet // (27)
Par.?
aśvinau vai devānām asomapā āstām // (28)
Par.?
tau paścāt somapīthaṃ prāpnutām // (29)
Par.?
aśvinā etasya devatā yaḥ paścāt somapaḥ // (30)
Par.?
tā eva bhāgadheyenopadhāvati // (31)
Par.?
tā enaṃ somapīthāya pariṇayataḥ // (32)
Par.?
stāyad iva yajeta // (33)
Par.?
stāyad iva hi durbrāhmaṇo brāhmaṇo bubhūṣati // (34)
Par.?
dhūmra iva vā eṣa yo durbrāhmaṇaḥ // (35)
Par.?
yad dhūmraḥ // (36)
Par.?
dhrūmrimāṇam evāpahate // (37)
Par.?
yal lalāmaḥ // (38)
Par.?
mukhata eva tena tejo dhatte // (39)
Par.?
sārasvatīṃ dhenuṣṭarīm ālabheta yaṃ bhrātṛvyā nīva śvāsayeran // (40)
Par.?
vācā vā eta etaṃ niśvāsayante // (41)
Par.?
vāk sarasvatī // (42)
Par.?
yat sārasvatī // (43)
Par.?
vācaivaiṣāṃ vācaṃ pratiśṛṇāti // (44)
Par.?
dhenur vā eṣā satī na duhe // (45)
Par.?
tasmād dhenuṣṭary ucyate // (46)
Par.?
yad dhenuṣṭarī // (47)
Par.?
vācam evaiṣāṃ starīkaroti // (48)
Par.?
sārasvatīṃ dhenuṣṭarīm ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ // (49)
Par.?
aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti // (50)
Par.?
vāk sarasvatī // (51)
Par.?
yat sārasvatī // (52)
Par.?
vācaivaiṣāṃ vācaṃ śamayati // (53)
Par.?
dhenur vā eṣā satī na duhe // (54)
Par.?
tasmād dhenuṣṭary ucyate // (55)
Par.?
yad dhenuṣṭarī // (56)
Par.?
vācam evaiṣāṃ starīkaroti // (57)
Par.?
sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyo bhūtvā paścāt pāpīyān syāt // (58)
Par.?
yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati // (59)
Par.?
athaiṣa pāpīyān bhavati // (60)
Par.?
savitā śriyaḥ prasavitā // (61)
Par.?
tam eva bhāgadheyenopadhāvati // (62)
Par.?
sa enaṃ punaś śriye prasuvati // (63)
Par.?
pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati // (64)
Par.?
yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati // (65)
Par.?
Duration=0.15302801132202 secs.