Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyapaśubandha, kāmya paśu, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13948
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro valasya bilam apaurṇot / (1.1) Par.?
sa ya uttamaḥ paśur āsīt tam pṛṣṭham pratisaṃgṛhyodakhidat / (1.2) Par.?
taṃ sahasram paśavo 'nūdāyan / (1.3) Par.?
sa unnato 'bhavat / (1.4) Par.?
yaḥ paśukāmaḥ syāt sa etam aindram unnatam ālabheta / (1.5) Par.?
indram eva svena bhāgadheyenopadhāvati / (1.6) Par.?
sa evāsmai paśūn prayacchati / (1.7) Par.?
paśumān eva bhavati / (1.8) Par.?
unnataḥ // (1.9) Par.?
bhavati / (2.1) Par.?
sāhasrī vā eṣā lakṣmī yad unnataḥ / (2.2) Par.?
lakṣmiyaiva paśūn avarunddhe / (2.3) Par.?
yadā sahasram paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta / (2.4) Par.?
etasmin vai tat sahasram adhyatiṣṭhat / (2.5) Par.?
tasmād eṣa vāmanaḥ samīṣitaḥ paśubhya eva prajātebhyaḥ pratiṣṭhāṃ dadhāti / (2.6) Par.?
ko 'rhati sahasram paśūn prāptum ity āhuḥ / (2.7) Par.?
ahorātrāṇy eva sahasraṃ sampādyālabheta / (2.8) Par.?
paśavaḥ // (2.9) Par.?
vā ahorātrāṇi / (3.1) Par.?
paśūn eva prajātān pratiṣṭhāṃ gamayati / (3.2) Par.?
vehat for children
oṣadhībhyo vehatam ālabheta prajākāmaḥ / (3.3) Par.?
oṣadhayo vā etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate / (3.4) Par.?
oṣadhayaḥ khalu vā etasyai sūtum apighnanti yā vehad bhavati / (3.5) Par.?
oṣadhīr eva svena bhāgadheyenopadhāvati / (3.6) Par.?
tā evāsmai svād yoneḥ prajām prajanayanti / (3.7) Par.?
vindate // (3.8) Par.?
prajām / (4.1) Par.?
āpo vā oṣadhayo 'sat puruṣaḥ / (4.2) Par.?
āpa evāsmā asataḥ sad dadati / (4.3) Par.?
tasmād āhur yaś caivaṃ veda yaś ca na / (4.4) Par.?
āpas tvāvāsataḥ sad dadatīti / (4.5) Par.?
sūtavaśā to Indra
aindrīṃ sūtavaśām ālabheta bhūtikāmaḥ / (4.6) Par.?
ajāto vā eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti / (4.7) Par.?
indram khalu vā eṣā sūtvā vaśābhavat // (4.8) Par.?
indram eva svena bhāgadheyenopadhāvati / (5.1) Par.?
sa evainam bhūtiṃ gamayati / (5.2) Par.?
bhavaty eva / (5.3) Par.?
yaṃ sūtvā vaśā syāt tam aindram evālabheta / (5.4) Par.?
etad vāva tad indriyam / (5.5) Par.?
sākṣād evendriyam avarunddhe / (5.6) Par.?
when not drinking Soma
aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet / (5.7) Par.?
vicchinno vā etasya somapītho yo brāhmaṇaḥ sann ā // (5.8) Par.?
tṛtīyāt puruṣāt somaṃ na pibati / (6.1) Par.?
indrāgnī eva svena bhāgadheyenopadhāvati / (6.2) Par.?
tāv evāsmai somapīthaṃ prayacchataḥ / (6.3) Par.?
upainaṃ somapītho namati / (6.4) Par.?
yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe / (6.5) Par.?
yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti / (6.6) Par.?
punarutsṛṣṭo bhavati / (6.7) Par.?
punarutsṛṣṭa iva hy etasya // (6.8) Par.?
somapīthaḥ / (7.1) Par.?
samṛddhyai / (7.2) Par.?
when performing abhicāra
brāhmaṇaspatyaṃ tūparam ālabhetābhicaran / (7.3) Par.?
brahmaṇaspatim eva svena bhāgadheyenopadhāvati / (7.4) Par.?
tasmā evainam āvṛścati / (7.5) Par.?
tājag ārtim ārcchati / (7.6) Par.?
tūparo bhavati / (7.7) Par.?
kṣurapavir vā eṣā lakṣmī yat tūparaḥ / (7.8) Par.?
samṛddhyai / (7.9) Par.?
sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati / (7.10) Par.?
śaramayam barhiḥ śṛṇāty evainam / (7.11) Par.?
vaibhīdaka idhmo bhinatty evainam // (7.12) Par.?
Duration=0.13475799560547 secs.