Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyapaśubandha, kāmya paśu, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13950
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bārhaspatyaṃ śitipṛṣṭham ālabheta grāmakāmo yaḥ kāmayeta / (1.1) Par.?
pṛṣṭhaṃ samānānāṃ syām iti / (1.2) Par.?
bṛhaspatim eva svena bhāgadheyenopadhāvati / (1.3) Par.?
sa evainam pṛṣṭhaṃ samānānāṃ karoti / (1.4) Par.?
grāmy eva bhavati / (1.5) Par.?
śitipṛṣṭho bhavati / (1.6) Par.?
bārhaspatyo hy eṣa devatayā / (1.7) Par.?
samṛddhyai / (1.8) Par.?
pauṣṇaṃ śyāmam ālabhetānnakāmaḥ / (1.9) Par.?
annaṃ vai pūṣā / (1.10) Par.?
pūṣaṇam eva svena bhāgadheyenopadhāvati / (1.11) Par.?
sa evāsmai // (1.12) Par.?
annam prayacchati / (2.1) Par.?
annāda eva bhavati / (2.2) Par.?
śyāmo bhavati / (2.3) Par.?
etad vā annasya rūpam / (2.4) Par.?
samṛddhyai / (2.5) Par.?
mārutam pṛśnim ālabhetānnakāmaḥ / (2.6) Par.?
annaṃ vai marutaḥ / (2.7) Par.?
maruta eva svena bhāgadheyenopadhāvati / (2.8) Par.?
ta evāsmā annam prayacchanti / (2.9) Par.?
annāda eva bhavati / (2.10) Par.?
pṛśnir bhavati / (2.11) Par.?
etad vā annasya rūpam / (2.12) Par.?
samṛddhyai / (2.13) Par.?
aindram aruṇam ālabhetendriyakāmaḥ / (2.14) Par.?
indram eva // (2.15) Par.?
svena bhāgadheyenopadhāvati / (3.1) Par.?
sa evāsminn indriyaṃ dadhāti / (3.2) Par.?
indriyāvy eva bhavati / (3.3) Par.?
aruṇo bhrūmān bhavati / (3.4) Par.?
etad vā indrasya rūpam / (3.5) Par.?
samṛddhyai / (3.6) Par.?
sāvitram upadhvastam ālabheta sanikāmaḥ / (3.7) Par.?
savitā vai prasavānām īśe / (3.8) Par.?
savitāram eva svena bhāgadheyenopadhāvati / (3.9) Par.?
sa evāsmai sanim prasuvati / (3.10) Par.?
dānakāmā asmai prajā bhavanti / (3.11) Par.?
upadhvasto bhavati / (3.12) Par.?
sāvitro hy eṣaḥ // (3.13) Par.?
devatayā / (4.1) Par.?
samṛddhyai / (4.2) Par.?
vaiśvadevam bahurūpam ālabhetānnakāmaḥ / (4.3) Par.?
vaiśvadevaṃ vā annam / (4.4) Par.?
viśvān eva devānt svena bhāgadheyenopadhāvati / (4.5) Par.?
ta evāsmā annam prayacchanti / (4.6) Par.?
annāda eva bhavati / (4.7) Par.?
bahurūpo bhavati / (4.8) Par.?
bahurūpaṃ hy annam / (4.9) Par.?
samṛddhyai / (4.10) Par.?
vaiśvadevam bahurūpam ālabheta grāmakāmaḥ / (4.11) Par.?
vaiśvadevā vai sajātāḥ / (4.12) Par.?
viśvān eva devānt svena bhāgadheyenopadhāvati / (4.13) Par.?
ta evāsmai // (4.14) Par.?
sajātān prayacchanti / (5.1) Par.?
grāmy eva bhavati / (5.2) Par.?
bahurūpo bhavati / (5.3) Par.?
bahudevatyo hy eṣa / (5.4) Par.?
samṛddhyai / (5.5) Par.?
prājāpatyaṃ tūparam ālabheta yasyānājñātam eva jyog āmayet / (5.6) Par.?
prājāpatyo vai puruṣaḥ / (5.7) Par.?
prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati / (5.8) Par.?
prajāpatim eva svena bhāgadheyenopadhāvati / (5.9) Par.?
sa evainaṃ tasmāt srāmān muñcati / (5.10) Par.?
tūparo bhavati / (5.11) Par.?
prājāpatyo hy eṣa devatayā / (5.12) Par.?
samṛddhyai // (5.13) Par.?
Duration=0.10770583152771 secs.