Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, kāmyapaśubandha, kāmya paśu, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaḥ somam pipāset / (1.1) Par.?
aśvinau vai devānām asomapāv āstām / (1.2) Par.?
tau paścā somapītham prāpnutām / (1.3) Par.?
aśvināv etasya devatā yo durbrāhmaṇaḥ somam pipāsati / (1.4) Par.?
aśvināv eva svena bhāgadheyenopadhāvati / (1.5) Par.?
tāv evāsmai somapītham prayacchata upainaṃ somapītho namati / (1.6) Par.?
yad dhūmro bhavati dhūmrimāṇam evāsmād apahanti / (1.7) Par.?
lalāmaḥ // (1.8) Par.?
bhavati mukhata evāsmin tejo dadhāti / (2.1) Par.?
vāyavyaṃ gomṛgam ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ / (2.2) Par.?
apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti / (2.3) Par.?
naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ / (2.4) Par.?
nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti / (2.5) Par.?
vāyur vai devānām pavitram / (2.6) Par.?
vāyum eva svena bhāgadheyenopadhāvati / (2.7) Par.?
sa eva // (2.8) Par.?
enam pavayati / (3.1) Par.?
parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati / (3.2) Par.?
sauryam bahurūpam ālabheta / (3.3) Par.?
amum evādityaṃ svena bhāgadheyenopadhāvati / (3.4) Par.?
sa evāsmāt tamaḥ pāpmānam apahanti / (3.5) Par.?
pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate // (3.6) Par.?
Duration=0.035913944244385 secs.