Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata / (1.1) Par.?
tāḥ sṛṣṭā indrāgnī apāgūhatām / (1.2) Par.?
so 'cāyat prajāpatiḥ / (1.3) Par.?
indrāgnī vai me prajā apāghukṣatām iti / (1.4) Par.?
sa etam aindrāgnam ekādaśakapālam apaśyat / (1.5) Par.?
taṃ niravapat / (1.6) Par.?
tāv asmai prajāḥ prāsādhayatām / (1.7) Par.?
indrāgnī vā etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate / (1.8) Par.?
aindrāgnam ekādaśakapālaṃ nirvapet prajākāmaḥ / (1.9) Par.?
indrāgnī // (1.10) Par.?
eva svena bhāgadheyenopadhāvati / (2.1) Par.?
tāv evāsmai prajām prasādhayataḥ / (2.2) Par.?
vindate prajām / (2.3) Par.?
aindrāgnam ekādaśakapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā / (2.4) Par.?
indrāgnī eva svena bhāgadheyenopadhāvati / (2.5) Par.?
tābhyām evendriyaṃ vīryam bhrātṛvyasya vṛṅkte / (2.6) Par.?
vi pāpmanā bhrātṛvyeṇa jayate / (2.7) Par.?
apa vā etasmād indriyaṃ vīryaṃ krāmati yaḥ saṃgrāmam upaprayāti / (2.8) Par.?
aindrāgnam ekādaśakapālaṃ niḥ // (2.9) Par.?
vapet saṃgrāmam upaprayāsyan / (3.1) Par.?
indrāgnī eva svena bhāgadheyenopadhāvati / (3.2) Par.?
tāv evāsminn indriyaṃ vīryaṃ dhattaḥ / (3.3) Par.?
sahendriyeṇa vīryeṇopaprayāti jayati taṃ saṃgrāmam / (3.4) Par.?
vi vā eṣa indriyeṇa vīryeṇardhyate yaḥ saṃgrāmaṃ jayati / (3.5) Par.?
aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ jitvā / (3.6) Par.?
indrāgnī eva svena bhāgadheyenopadhāvati / (3.7) Par.?
tāv evāsminn indriyaṃ vīryam // (3.8) Par.?
dhatto nendriyeṇa vīryeṇa vyṛdhyate / (4.1) Par.?
apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām / (4.2) Par.?
aindrāgnam ekādaśakapālaṃ nirvapej janatām eṣyan / (4.3) Par.?
indrāgnī eva svena bhāgadheyenopadhāvati / (4.4) Par.?
tāv evāsminn indriyaṃ vīryaṃ dhattaḥ / (4.5) Par.?
sahendriyeṇa vīryeṇa janatām eti / (4.6) Par.?
pauṣṇaṃ carum anunirvapet / (4.7) Par.?
pūṣā vā indriyasya vīryasyānupradātā / (4.8) Par.?
pūṣaṇam eva // (4.9) Par.?
svena bhāgadheyenopadhāvati / (5.1) Par.?
sa evāsmā indriyaṃ vīryam anuprayacchati / (5.2) Par.?
kṣaitrapatyaṃ caruṃ nirvapej janatām āgatya / (5.3) Par.?
iyaṃ vai kṣetrasya patiḥ / (5.4) Par.?
asyām eva pratitiṣṭhati / (5.5) Par.?
aindrāgnam ekādaśakapālam upariṣṭān nirvapet / (5.6) Par.?
asyām eva pratiṣṭhāyendriyaṃ vīryam upariṣṭād ātman dhatte // (5.7) Par.?
Duration=0.092184066772461 secs.