Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13980
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet / (1.1) Par.?
patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati / (1.2) Par.?
agnim eva pathikṛtaṃ svena bhāgadheyenopadhāvati / (1.3) Par.?
sa evainam apathāt panthām apinayati / (1.4) Par.?
anaḍvān dakṣiṇā vahī hy eṣa / (1.5) Par.?
samṛddhyai / (1.6) Par.?
agnaye vratapataye // (1.7) Par.?
puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret / (2.1) Par.?
agnim eva vratapatiṃ svena bhāgadheyenopadhāvati / (2.2) Par.?
sa evainaṃ vratam ālambhayati / (2.3) Par.?
vratyo bhavati / (2.4) Par.?
agnaye rakṣoghne puroḍāśam aṣṭākapālaṃ nirvapati yaṃ rakṣāṃsi saceran / (2.5) Par.?
agnim eva rakṣohaṇaṃ svena bhāgadheyenopadhāvati / (2.6) Par.?
sa evāsmād rakṣāṃsy apahanti / (2.7) Par.?
niśitāyāṃ nirvapet // (2.8) Par.?
niśitāyāṃ hi rakṣāṃsi prerate / (3.1) Par.?
samprerṇāny evaināni hanti / (3.2) Par.?
pariśrite yājayed rakṣasām ananvavacārāya / (3.3) Par.?
rakṣoghnī yājyānuvākye bhavato rakṣasāṃ stṛtyai / (3.4) Par.?
agnaye rudravate puroḍāśam aṣṭākapālaṃ nirvaped abhicaran / (3.5) Par.?
eṣā vā asya ghorā tanūr yad rudraḥ / (3.6) Par.?
tasmā evainam āvṛścati / (3.7) Par.?
tājag ārtim ārchati / (3.8) Par.?
agnaye surabhimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo vā puruṣāḥ // (3.9) Par.?
vā pramīyeran yo vā bibhīyāt / (4.1) Par.?
eṣā vā asya bheṣajyā tanūr yat surabhimatī / (4.2) Par.?
tayaivāsmai bheṣajaṃ karoti / (4.3) Par.?
surabhimate bhavati pūtigandhasyāpahatyai / (4.4) Par.?
agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte / (4.5) Par.?
bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati / (4.6) Par.?
yam avareṣāṃ vidhyanti jīvati sa / (4.7) Par.?
yam pareṣām pra sa mīyate / (4.8) Par.?
jayati taṃ saṃgrāmam // (4.9) Par.?
abhi vā eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante / (5.1) Par.?
puruṣāhutir hy asya priyatamā / (5.2) Par.?
agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet / (5.3) Par.?
bhāgadheyenaivainaṃ śamayati / (5.4) Par.?
naiṣām purāyuṣo 'paraḥ pramīyate / (5.5) Par.?
abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati / (5.6) Par.?
agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet / (5.7) Par.?
bhāgadheyenaivainaṃ śamayati / (5.8) Par.?
nāsyāparaṃ gṛhān dahati // (5.9) Par.?
Duration=0.078865051269531 secs.