Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvānaraṃ dvādaśakapālaṃ nirvaped vāruṇaṃ caruṃ dadhikrāvṇe carum abhiśasyamānaḥ / (1.1) Par.?
yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti / (1.2) Par.?
hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati / (1.3) Par.?
etām eva nirvapet prajākāmaḥ / (1.4) Par.?
saṃvatsaraḥ // (1.5) Par.?
vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate / (2.1) Par.?
yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti / (2.2) Par.?
hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam // (2.3) Par.?
vindate prajām / (3.1) Par.?
vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte / (3.2) Par.?
yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti / (3.3) Par.?
yasmiñ jāta etām iṣṭim nirvapati pūtaḥ // (3.4) Par.?
eva tejasvy annāda indriyāvī paśumān bhavati / (4.1) Par.?
ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete / (4.2) Par.?
vaiśvānaraṃ dvādaśakapālaṃ nirvaped amāvāsyāṃ vā paurṇamāsīṃ vātipādya / (4.3) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai // (4.4) Par.?
atho devatā evānvārabhya suvargaṃ lokam eti / (5.1) Par.?
vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan / (5.2) Par.?
āgneyam aṣṭākapālaṃ nirvapet / (5.3) Par.?
vaiśvānaraṃ dvādaśakapālam agnim udvāsayiṣyan / (5.4) Par.?
yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti / (5.5) Par.?
atho yathā janaṃ yate 'vasaṃ karoti tādṛk // (5.6) Par.?
eva tat / (6.1) Par.?
dvādaśakapālo vaiśvānaro bhavati / (6.2) Par.?
dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu vā agner yoniḥ svām evainaṃ yoniṃ gamayati / (6.3) Par.?
ādyam asyānnam bhavati / (6.4) Par.?
vaiśvānaraṃ dvādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ / (6.5) Par.?
āhavanīye vaiśvānaram adhiśrayati gārhapatye mārutam pāpavasyasasya vidhṛtyai / (6.6) Par.?
dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātāṃś cyāvayati / (6.7) Par.?
māruto bhavati // (6.8) Par.?
maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam avarunddhe / (7.1) Par.?
saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe / (7.2) Par.?
anūcyamāna āsādayati / (7.3) Par.?
viśam evāsmā anuvartmānaṃ karoti // (7.4) Par.?
Duration=0.10392117500305 secs.