Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāyānvṛjave puroḍāśam ekādaśakapālaṃ nirvaped grāmakāmaḥ / (1.1) Par.?
indram evānvṛjuṃ svena bhāgadheyenopadhāvati / (1.2) Par.?
sa evāsmai sajātān anukān karoti / (1.3) Par.?
grāmy eva bhavati / (1.4) Par.?
indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt / (1.5) Par.?
indrāṇī vai senāyai devatā / (1.6) Par.?
indrāṇīṃ eva svena bhāgadheyenopadhāvati / (1.7) Par.?
saivāsya senāṃ saṃśyati / (1.8) Par.?
balbajān api // (1.9) Par.?
idhme saṃnahyet / (2.1) Par.?
gaur yatrādhiṣkannā nyamehat tato balbajā udatiṣṭhan / (2.2) Par.?
gavām evainaṃ nyāyam apinīya gā vedayati / (2.3) Par.?
indrāya manyumate manasvate puroḍāśam ekādaśakapālaṃ nirvapet saṃgrāme saṃyatte / (2.4) Par.?
indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati / (2.5) Par.?
indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati / (2.6) Par.?
sa evāsminn indriyam manyum mano dadhāti / (2.7) Par.?
jayati tam // (2.8) Par.?
saṃgrāmam / (3.1) Par.?
etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt / (3.2) Par.?
etāni hi vā etasmād apakrāntāni / (3.3) Par.?
athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati / (3.4) Par.?
sa evāsminn indriyam manyum mano dadhāti / (3.5) Par.?
na hatamanāḥ svayampāpo bhavati / (3.6) Par.?
indrāya dātre puroḍāśam ekādaśakapālaṃ nirvaped yaḥ kāmayeta / (3.7) Par.?
dānakāmā me prajāḥ syuḥ // (3.8) Par.?
iti / (4.1) Par.?
indram eva dātāraṃ svena bhāgadheyenopadhāvati / (4.2) Par.?
sa evāsmai dānakāmāḥ prajāḥ karoti / (4.3) Par.?
dānakāmā asmai prajā bhavanti / (4.4) Par.?
indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta / (4.5) Par.?
indram eva pradātāraṃ svena bhāgadheyenopadhāvati / (4.6) Par.?
sa evāsmai pradāpayati / (4.7) Par.?
indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ nirvaped aparuddho vā // (4.8) Par.?
aparudhyamāno vā / (5.1) Par.?
indram eva sutrāmāṇaṃ svena bhāgadheyenopadhāvati / (5.2) Par.?
sa evainaṃ trāyate / (5.3) Par.?
anaparudhyo bhavati / (5.4) Par.?
indro vai sadṛṅ devatābhir āsīt / (5.5) Par.?
sa na vyāvṛtam agacchat / (5.6) Par.?
sa prajāpatim upādhāvat / (5.7) Par.?
tasmā etam aindram ekādaśakapālaṃ niravapat / (5.8) Par.?
tenaivāsminn indriyam adadhāt / (5.9) Par.?
śakvarī yājyānuvākye akarot / (5.10) Par.?
vajro vai śakvarī / (5.11) Par.?
sa enaṃ vajro bhūtyā ainddha // (5.12) Par.?
so 'bhavat / (6.1) Par.?
so 'bibhed bhūtaḥ / (6.2) Par.?
pra mā dhakṣyatīti / (6.3) Par.?
sa prajāpatim punar upādhāvat / (6.4) Par.?
sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya / (6.5) Par.?
yo 'laṃ śriyai sant sadṛṅk samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet / (6.6) Par.?
indram eva svena bhāgadheyenopadhāvati / (6.7) Par.?
sa evāsminn indriyaṃ dadhāti / (6.8) Par.?
revatī puronuvākyā bhavati śāntyā apradāhāya / (6.9) Par.?
śakvarī yājyā / (6.10) Par.?
vajro vai śakvarī / (6.11) Par.?
sa enaṃ vajro bhūtyā inddhe / (6.12) Par.?
bhavaty eva // (6.13) Par.?
Duration=0.21435499191284 secs.