Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ grāmakāmaḥ / (1.1) Par.?
indraṃ caiva marutaś ca svena bhāgadheyenopadhāvati / (1.2) Par.?
ta evāsmai sajātān prayacchanti / (1.3) Par.?
grāmy eva bhavati / (1.4) Par.?
āhavanīya aindram adhiśrayati gārhapatye mārutam / (1.5) Par.?
pāpavasyasasya vidhṛtyai / (1.6) Par.?
saptakapālo māruto bhavati / (1.7) Par.?
saptagaṇā vai marutaḥ / (1.8) Par.?
gaṇaśa evāsmai sajātān avarunddhe / (1.9) Par.?
anūcyamāna āsādayati / (1.10) Par.?
viśam eva // (1.11) Par.?
asmā anuvartmānaṃ karoti / (2.1) Par.?
etām eva nirvaped yaḥ kāmayeta / (2.2) Par.?
kṣatrāya ca viśe ca samadaṃ dadhyām iti / (2.3) Par.?
aindrasyāvadyan brūyāt / (2.4) Par.?
indrāyānubrūhīty āśrāvya brūyāt / (2.5) Par.?
maruto yajeti / (2.6) Par.?
mārutasyāvadyan brūyāt / (2.7) Par.?
marudbhyo 'nubrūhīty āśrāvya brūyāt / (2.8) Par.?
indraṃ yajeti / (2.9) Par.?
sva evaibhyo bhāgadheye samadaṃ dadhāti / (2.10) Par.?
vitṛṃhāṇās tiṣṭhanti / (2.11) Par.?
etām eva // (2.12) Par.?
nirvaped yaḥ kāmayeta / (3.1) Par.?
kalperann iti / (3.2) Par.?
yathādevatam avadāya yathādevataṃ yajet / (3.3) Par.?
bhāgadheyenaivainān yathāyathaṃ kalpayati / (3.4) Par.?
kalpanta eva / (3.5) Par.?
aindram ekādaśakapālaṃ nirvaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ / (3.6) Par.?
indraṃ caiva viśvāṃś ca devānt svena bhāgadheyenopadhāvati / (3.7) Par.?
ta evāsmai sajātān prayacchanti / (3.8) Par.?
grāmy eva bhavati / (3.9) Par.?
aindrasyāvadāya vaiśvadevasyāvadyed athaindrasya // (3.10) Par.?
upariṣṭāt / (4.1) Par.?
indriyenaivāsmā ubhayataḥ sajātān parigṛhṇāti / (4.2) Par.?
upādhāyyapūrvayaṃ vāso dakṣiṇā sajātānām upahityai / (4.3) Par.?
pṛśniyai dugdhe praiyaṃgavaṃ caruṃ nirvapen marudbhyo grāmakāmaḥ / (4.4) Par.?
pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ / (4.5) Par.?
mārutāḥ khalu vai devatayā sajātāḥ / (4.6) Par.?
maruta eva svena bhāgadheyenopadhāvati / (4.7) Par.?
ta evāsmai sajātān prayacchanti / (4.8) Par.?
grāmy eva bhavati / (4.9) Par.?
priyavatī yājyānuvākye // (4.10) Par.?
bhavataḥ priyam evainaṃ samānānāṃ karoti / (5.1) Par.?
dvipadā puronuvākyā bhavati dvipada evāvarunddhe / (5.2) Par.?
catuṣpadā yājyā catuṣpada eva paśūn avarunddhe / (5.3) Par.?
devāsurāḥ saṃyattā āsan / (5.4) Par.?
te devā mitho vipriyā āsan / (5.5) Par.?
te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ / (5.6) Par.?
sa indraḥ prajāpatim upādhāvat / (5.7) Par.?
tam // (5.8) Par.?
etayā saṃjñānyāyājayat / (6.1) Par.?
agnaye vasumate puroḍāśam aṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum / (6.2) Par.?
tato vā indraṃ devā jyaiṣṭhyāyābhi samajānata / (6.3) Par.?
yaḥ samānair mitho vipriyaḥ syāt tam etayā saṃjñānyā yājayet / (6.4) Par.?
agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum / (6.5) Par.?
indram evainam bhūtaṃ jyaiṣṭhyāya samānā abhisaṃjānate / (6.6) Par.?
vasiṣṭhaḥ samānānām bhavati // (6.7) Par.?
Duration=0.11329913139343 secs.