Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hiraṇyagarbhaḥ / (1.1) Par.?
āpo ha yat / (1.2) Par.?
prajāpate / (1.3) Par.?
sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ / (1.4) Par.?
sa dyām aurṇod antarikṣaṃ sa suvaḥ sa viśvā bhuvo abhavat sa ābhavat // (1.5) Par.?
ud u tyam / (2.1) Par.?
citram / (2.2) Par.?
sa pratnavan navīyasāgne dyumnena saṃyatā / (2.3) Par.?
bṛhat tatantha bhānunā // (2.4) Par.?
ni kāvyā vedhasaḥ śaśvatas kar haste dadhānaḥ // (3.1) Par.?
naryā purūṇi / (4.1) Par.?
agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā // (4.2) Par.?
hiraṇyapāṇim ūtaye savitāram upa hvaye / (5.1) Par.?
sa cettā devatā padam // (5.2) Par.?
vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ / (6.1) Par.?
vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma // (6.2) Par.?
baḍ itthā parvatānāṃ khidram bibharṣi pṛthivi / (7.1) Par.?
pra yā bhūmi pravatvati mahnā jinoṣi // (7.2) Par.?
mahini // (8.1) Par.?
stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ / (9.1) Par.?
pra yā vājaṃ na heṣantam perum asyasy arjuni // (9.2) Par.?
ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ / (10.1) Par.?
ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha // (10.2) Par.?
āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñcharumāṁ ṛjīṣī / (11.1) Par.?
somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ // (11.2) Par.?
pra // (12.1) Par.?
suvānaḥ soma ṛtayuś ciketendrāya brahma jamadagnir arcan / (13.1) Par.?
vṛṣā yantāsi śavasas turasyāntar yaccha gṛṇate dhartraṃ dṛṃha // (13.2) Par.?
sabādhas te madaṃ ca śuṣmayaṃ ca brahma naro brahmakṛtaḥ saparyan / (14.1) Par.?
arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām // (14.2) Par.?
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam // (15.1) Par.?
vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ // (16.1) Par.?
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān / (17.1) Par.?
taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke // (17.2) Par.?
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi / (18.1) Par.?
mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha // (18.2) Par.?
agne dā dāśuṣe rayiṃ vīravantam parīṇasam / (19.1) Par.?
śiśīhi naḥ sūnumataḥ // (19.2) Par.?
dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi / (20.1) Par.?
prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ // (20.2) Par.?
agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti / (21.1) Par.?
agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā // (21.2) Par.?
mā // (22.1) Par.?
no mardhīḥ / (23.1) Par.?
ā tū bhara / (23.2) Par.?
ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam / (23.3) Par.?
tat te rukmo na rocata svadhāvaḥ // (23.4) Par.?
ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani / (24.1) Par.?
uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara // (24.2) Par.?
vāyo śataṃ harīṇāṃ yuvasva poṣyānām / (25.1) Par.?
uta vā te sahasriṇo ratha ā yātu pājasā // (25.2) Par.?
pra yābhiḥ // (26.1) Par.?
yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe / (27.1) Par.?
ni no rayiṃ subhojasaṃ yuveha ni vīravad gavyam aśviyaṃ ca rādhaḥ // (27.2) Par.?
revatīr naḥ sadhamāda indre santu tuvivājāḥ / (28.1) Par.?
kṣumanto yābhir madema // (28.2) Par.?
revāṁ id revata stotā syāt tvāvato maghonaḥ / (29.1) Par.?
pred u harivaḥ śrutasya // (29.2) Par.?
Duration=0.094250917434692 secs.