Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): agnicayana
Show parallels Show headlines
Use dependency labeler
Chapter id: 12981
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyam / (1.1) Par.?
agner jyotir nicāyya pṛthivyā adhy ābharat // (1.2) Par.?
yuktena manasā vayaṃ devasya savituḥ save / (2.1) Par.?
svargyāya śaktyā // (2.2) Par.?
yuktvāya savitā devānt svaryato dhiyā divam / (3.1) Par.?
bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān // (3.2) Par.?
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ / (4.1) Par.?
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ // (4.2) Par.?
yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ / (5.1) Par.?
śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ // (5.2) Par.?
yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā / (6.1) Par.?
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā // (6.2) Par.?
deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya / (7.1) Par.?
divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatu // (7.2) Par.?
imaṃ no deva savitar yajñaṃ praṇaya devāvyaṃ sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam / (8.1) Par.?
ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā // (8.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (9.1) Par.?
ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat // (9.2) Par.?
abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat // (10.1) Par.?
hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm / (11.1) Par.?
agner jyotir nicāyya pṛthivyā adhy ābhara / (11.2) Par.?
ānuṣṭubhena chandasāṅgirasvat // (11.3) Par.?
pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam / (12.1) Par.?
divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it // (12.2) Par.?
yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū / (13.1) Par.?
agniṃ bharantam asmayum // (13.2) Par.?
yoge yoge tavastaraṃ vāje vāje havāmahe / (14.1) Par.?
sakhāya indram ūtaye // (14.2) Par.?
pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi / (15.1) Par.?
urv antarikṣaṃ vīhi / (15.2) Par.?
svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha // (15.3) Par.?
pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara / (16.1) Par.?
agniṃ purīṣyam aṅgirasvad acchemaḥ / (16.2) Par.?
agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ // (16.3) Par.?
anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ / (17.1) Par.?
anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha // (17.2) Par.?
āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute / (18.1) Par.?
agniṃ sadhasthe mahati cakṣuṣā nicikīṣate // (18.2) Par.?
ākramya vājin pṛthivīm agnim iccha rucā tvam / (19.1) Par.?
bhūmyā vṛktvāya no brūhi yataḥ khanema taṃ vayam // (19.2) Par.?
dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ / (20.1) Par.?
vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ // (20.2) Par.?
utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin / (21.1) Par.?
vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ // (21.2) Par.?
udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām / (22.1) Par.?
tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nākam uttamam // (22.2) Par.?
ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā / (23.1) Par.?
pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annai rabhasaṃ dṛśānam // (23.2) Par.?
ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣeta / (24.1) Par.?
maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ // (24.2) Par.?
pari vājapatiḥ kavir agnir havyāny akramīt / (25.1) Par.?
dadhad ratnāni dāśuṣe // (25.2) Par.?
pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi / (26.1) Par.?
dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvatām // (26.2) Par.?
tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari / (27.1) Par.?
tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ // (27.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām / (28.1) Par.?
pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmi / (28.2) Par.?
jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam / (28.3) Par.?
śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ // (28.4) Par.?
apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam / (29.1) Par.?
vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva // (29.2) Par.?
śarma ca stho varma ca stho 'cchidre bahule ubhe / (30.1) Par.?
vyacasvatī saṃvasāthāṃ bhṛtam agniṃ purīṣyam // (30.2) Par.?
saṃvasāthāṃ svarvidā samīcī urasā tmanā / (31.1) Par.?
agnim antar bhariṣyantī jyotiṣmantam ajasram it // (31.2) Par.?
purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne / (32.1) Par.?
tvām agne puṣkarād adhy atharvā niramanthata / (32.2) Par.?
mūrdhno viśvasya vāghataḥ // (32.3) Par.?
tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ / (33.1) Par.?
vṛtrahaṇaṃ puraṃdaram // (33.2) Par.?
tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam / (34.1) Par.?
dhanaṃjayaṃ raṇe raṇe // (34.2) Par.?
sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau / (35.1) Par.?
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ // (35.2) Par.?
ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ / (36.1) Par.?
adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ // (36.2) Par.?
saṃsīdasva mahāṁ asi śocasva devavītamaḥ / (37.1) Par.?
vi dhūmam agne aruṣaṃ miyedhya sṛja praśasta darśatam // (37.2) Par.?
apo devīr upasṛja madhumatīr ayakṣmāya prajābhyaḥ / (38.1) Par.?
tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ // (38.2) Par.?
saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam / (39.1) Par.?
yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam // (39.2) Par.?
sujāto jyotiṣā saha śarma varūtham āsadat svaḥ / (40.1) Par.?
vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso // (40.2) Par.?
ud u tiṣṭha svadhvarāvā no devyā dhiyā / (41.1) Par.?
dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ // (41.2) Par.?
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā / (42.1) Par.?
ūrdhvo vājasya sanitā yad añjibhir vāghadbhir vihvayāmahe // (42.2) Par.?
sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu / (43.1) Par.?
citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ // (43.2) Par.?
sthiro bhava vīḍvaṅga āśur bhava vājy arvan / (44.1) Par.?
pṛthur bhava suṣadas tvam agneḥ purīṣavāhaṇaḥ // (44.2) Par.?
śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ / (45.1) Par.?
mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn // (45.2) Par.?
praitu vājī kanikradan nānadad rāsabhaḥ patvā / (46.1) Par.?
bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā / (46.2) Par.?
vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam / (46.3) Par.?
agna āyāhi vītaye // (46.4) Par.?
ṛtaṃ satyam ṛtaṃ satyam / (47.1) Par.?
agniṃ purīṣyam aṅgirasvad bharāmaḥ / (47.2) Par.?
oṣadhayaḥ pratimodadhvam agnim etaṃ śivam āyantam abhy atra yuṣmāḥ / (47.3) Par.?
vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi // (47.4) Par.?
oṣadhayaḥ pratigṛbhṇīta puṣpavatīḥ supippalāḥ / (48.1) Par.?
ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat // (48.2) Par.?
vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ / (49.1) Par.?
suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau // (49.2) Par.?
āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana / (50.1) Par.?
mahe raṇāya cakṣase // (50.2) Par.?
yo vaḥ śivatamo rasas tasya bhājayateha naḥ / (51.1) Par.?
uśatīr iva mātaraḥ // (51.2) Par.?
tasmā araṃ gamāma vo yasya kṣayāya jinvatha / (52.1) Par.?
āpo janayathā ca naḥ // (52.2) Par.?
mitraḥ saṃsṛjya pṛthivīṃ bhūmiṃ ca jyotiṣā saha / (53.1) Par.?
sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ // (53.2) Par.?
rudrāḥ saṃsṛjya pṛthivīṃ bṛhaj jyotiḥ samīdhire / (54.1) Par.?
teṣāṃ bhānur ajasra icchukro deveṣu rocate // (54.2) Par.?
saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam / (55.1) Par.?
hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām // (55.2) Par.?
sinīvālī sukapardā sukurīrā svaupaśā / (56.1) Par.?
sā tubhyam adite mahyokhāṃ dadhātu hastayoḥ // (56.2) Par.?
ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā / (57.1) Par.?
mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā / (57.2) Par.?
makhasya śiro 'si // (57.3) Par.?
vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi / (58.1) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya / (58.2) Par.?
rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi / (58.3) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya / (58.4) Par.?
ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi / (58.5) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya / (58.6) Par.?
viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si / (58.7) Par.?
dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāya // (58.8) Par.?
adityai rāsnāsi / (59.1) Par.?
aditiṣ ṭe bilaṃ gṛbhṇātu / (59.2) Par.?
kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye / (59.3) Par.?
putrebhyaḥ prāyacchad aditiḥ śrapayān iti // (59.4) Par.?
vasavas tvā dhūpayantu gāyatreṇa chandasāṅgirasvat / (60.1) Par.?
rudrās tvā dhūpayantu traiṣṭubhena chandasāṅgirasvat / (60.2) Par.?
ādityās tvā dhūpayantu jāgatena chandasāṅgirasvat / (60.3) Par.?
viśve tvā devā vaiśvānarā dhūpayantv ānuṣṭubhena chandasāṅgirasvat / (60.4) Par.?
indras tvā dhūpayatu / (60.5) Par.?
varuṇas tvā dhūpayatu / (60.6) Par.?
viṣṇustvā dhūpayatu // (60.7) Par.?
aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa / (61.1) Par.?
devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe / (61.2) Par.?
dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe / (61.3) Par.?
varūtrīṣṭvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkhe / (61.4) Par.?
gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe / (61.5) Par.?
janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe // (61.6) Par.?
mitrasya carṣaṇīdhṛto 'vo devasya sānasi / (62.1) Par.?
dyumnaṃ citraśravastamam // (62.2) Par.?
devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā / (63.1) Par.?
avyathamānā pṛthivyām āśā diśa āpṛṇa // (63.2) Par.?
utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam / (64.1) Par.?
mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedi // (64.2) Par.?
vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvat / (65.1) Par.?
rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvat / (65.2) Par.?
ādityās tvāchṛndantu jāgatena chandasāṅgirasvat / (65.3) Par.?
viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvat // (65.4) Par.?
ākūtim agniṃ prayujaṃ svāhā / (66.1) Par.?
mano medhām agniṃ prayujaṃ svāhā / (66.2) Par.?
cittaṃ vijñātam agniṃ prayujaṃ svāhā / (66.3) Par.?
vāco vidhṛtim agniṃ prayujaṃ svāhā / (66.4) Par.?
prajāpataye manave svāhā / (66.5) Par.?
agnaye vaiśvānarāya svāhā // (66.6) Par.?
viśvo devasya netur marto vurīta sakhyam / (67.1) Par.?
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā // (67.2) Par.?
mā su bhitthā mā su riṣo 'mba dhṛṣṇu vīrayasva su / (68.1) Par.?
agniś cedaṃ kariṣyathaḥ // (68.2) Par.?
dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi / (69.1) Par.?
juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin // (69.2) Par.?
drvanna sarpirāsutiḥ pratno hotā vareṇyaḥ / (70.1) Par.?
sahasas putro adbhutaḥ // (70.2) Par.?
parasyā adhi saṃvato 'varāṃ abhyātara / (71.1) Par.?
yatrāham asmi tāṁ ava // (71.2) Par.?
paramasyāḥ parāvato rohidaśva ihāgahi / (72.1) Par.?
purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ // (72.2) Par.?
yad agne kāni kānicid ā te dārūṇi dadhmasi / (73.1) Par.?
sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya // (73.2) Par.?
yad atty upajihvikā yad vamro atisarpati / (74.1) Par.?
sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya // (74.2) Par.?
aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai / (75.1) Par.?
rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma // (75.2) Par.?
nābhā pṛthivyāḥ samidhāne agnau rāyaspoṣāya bṛhate havāmahe / (76.1) Par.?
iraṃmadaṃ bṛhadukthyaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim // (76.2) Par.?
yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta / (77.1) Par.?
ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye // (77.2) Par.?
daṃṣṭrābhyāṃ malimlūn jambhyais taskarāṁ uta / (78.1) Par.?
hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda sukhāditān // (78.2) Par.?
ye janeṣu malimlava stenāsas taskarā vane / (79.1) Par.?
ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ // (79.2) Par.?
yo asmabhyam arātīyād yaś ca no dveṣate janaḥ / (80.1) Par.?
nindād yo asmān dhipsācca sarvaṃ taṃ bhasmasā kuru // (80.2) Par.?
saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam / (81.1) Par.?
saṃśitaṃ kṣatraṃ jiṣṇu yasyāham asmi purohitaḥ // (81.2) Par.?
ud eṣāṃ bāhū atiram ud varco atho balam / (82.1) Par.?
kṣiṇomi brahmaṇāmitrān unnayāmi svāṁ aham // (82.2) Par.?
annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ / (83.1) Par.?
pra pra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade // (83.2) Par.?
Duration=0.34237885475159 secs.