Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vṛtra and Indra, fever, jvara, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṣṭā hataputro vīndraṃ somam āharat / (1.1) Par.?
tasminn indra upahavam aicchata / (1.2) Par.?
taṃ nopāhvayata / (1.3) Par.?
putram me 'vadhīr iti / (1.4) Par.?
sa yajñaveśasaṃ kṛtvā prāsahā somam apibat / (1.5) Par.?
tasya yad atyaśiṣyata tat tvaṣṭāhavanīyam upa prāvartayat / (1.6) Par.?
svāhendraśatrur vardhasveti / (1.7) Par.?
yad avartayat tad vṛtrasya vṛtratvam / (1.8) Par.?
yad abravīt / (1.9) Par.?
svāhendraśatrur vardhasveti tasmād asya // (1.10) Par.?
indraḥ śatrur abhavat / (2.1) Par.?
sa sambhavann agnīṣomāv abhi samabhavat / (2.2) Par.?
sa iṣumātramiṣumātraṃ viṣvaṅṅ avardhata / (2.3) Par.?
sa imāṃllokān avṛṇot / (2.4) Par.?
yad imāṃllokān avṛṇot tad vṛtrasya vṛtratvam / (2.5) Par.?
tasmād indro 'bibhet / (2.6) Par.?
sa prajāpatim upādhāvat / (2.7) Par.?
śatrur me 'janīti / (2.8) Par.?
tasmai vajraṃ siktvā prāyacchat / (2.9) Par.?
etena jahīti tenābhyāyata / (2.10) Par.?
tāv abrūtām agnīṣomau / (2.11) Par.?
mā // (2.12) Par.?
prahār āvam antaḥ sva iti / (3.1) Par.?
mama vai yuvaṃ stha ity abravīn mām abhyetam iti / (3.2) Par.?
tau bhāgadheyam aicchetām / (3.3) Par.?
tābhyām etam agnīṣomīyam ekādaśakapālam pūrṇamāse prāyacchat / (3.4) Par.?
tāv abrūtām / (3.5) Par.?
abhi saṃdaṣṭau vai svo na śaknuva aitum iti / (3.6) Par.?
sa indra ātmanaḥ śītarūrāvajanayat / (3.7) Par.?
tacchītarūrayor janma / (3.8) Par.?
ya evaṃ śītarūrayor janma veda // (3.9) Par.?
nainaṃ śītarūrau hataḥ / (4.1) Par.?
tābhyām enam abhyanayat / (4.2) Par.?
tasmāj jañjabhyamānād agnīṣomau nirakrāmatām / (4.3) Par.?
prāṇāpānau vā enaṃ tad ajahitām / (4.4) Par.?
prāṇo vai dakṣo 'pānaḥ kratuḥ / (4.5) Par.?
tasmāj jañjabhyamāno brūyāt / (4.6) Par.?
mayi dakṣakratū iti / (4.7) Par.?
prāṇāpānāv evātman dhatte / (4.8) Par.?
sarvam āyur eti / (4.9) Par.?
sa devatā vṛtrān nirhūya vārtraghnaṃ haviḥ pūrṇamāse niravapat / (4.10) Par.?
ghnanti vā enam pūrṇamāsa ā // (4.11) Par.?
amāvāsyāyām pyāyayanti / (5.1) Par.?
tasmād vārtraghnī pūrṇamāse 'nūcyete vṛdhanvatī amāvāsyāyām / (5.2) Par.?
tat saṃsthāpya vārtraghnaṃ havir vajram ādāya punar abhyāyata / (5.3) Par.?
te abrūtāṃ dyāvāpṛthivī / (5.4) Par.?
mā prahār āvayor vai śrita iti / (5.5) Par.?
te abrūtām / (5.6) Par.?
varaṃ vṛṇāvahai nakṣatravihitāham asānīty asāvabravīc citravihitāham itīyam / (5.7) Par.?
tasmān nakṣatravihitāsau citravihiteyam / (5.8) Par.?
ya evaṃ dyāvāpṛthivyoḥ // (5.9) Par.?
varaṃ vedainaṃ varo gacchati / (6.1) Par.?
sa ābhyām eva prasūta indro vṛtram ahan / (6.2) Par.?
te devā vṛtraṃ hatvāgnīṣomāv abruvan / (6.3) Par.?
havyaṃ no vahatam iti / (6.4) Par.?
tāv abrūtām / (6.5) Par.?
apatejasau vai tyau vṛtre vai tyayos teja iti / (6.6) Par.?
te 'bruvan / (6.7) Par.?
ka idam acchaitīti / (6.8) Par.?
gaur ity abruvan gaur vāva sarvasya mitram iti / (6.9) Par.?
sābravīt // (6.10) Par.?
varaṃ vṛṇai mayy eva satobhayena bhunajādhvā iti / (7.1) Par.?
tad gaur āharat / (7.2) Par.?
tasmād gavi satobhayena bhuñjate / (7.3) Par.?
etad vā agnes tejo yad ghṛtam / (7.4) Par.?
etat somasya yat payaḥ / (7.5) Par.?
ya evam agnīṣomayos tejo veda tejasvy eva bhavati / (7.6) Par.?
brahmavādino vadanti / (7.7) Par.?
kiṃdevatyam paurṇamāsam iti / (7.8) Par.?
prājāpatyam iti brūyāt / (7.9) Par.?
tenendraṃ jyeṣṭham putraṃ niravāsāyayad iti / (7.10) Par.?
tasmāj jyeṣṭham putraṃ dhanena niravasāyayanti // (7.11) Par.?
Duration=0.1249258518219 secs.