Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14101
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata prajāḥ sṛjeyeti / (1.1) Par.?
sa tapo 'tapyata sa sarpān asṛjata / (1.2) Par.?
so 'kāmayata prajāḥ sṛjeyeti / (1.3) Par.?
sa dvitīyam atapyata sa vayāṃsy asṛjata / (1.4) Par.?
so 'kāmayata prajāḥ sṛjeyeti / (1.5) Par.?
sa tṛtīyam atapyata sa etaṃ dīkṣitavādam apaśyat tam avadat tato vai sa prajā asṛjata / (1.6) Par.?
yat tapas taptvā dīkṣitavādaṃ vadati prajā eva tad yajamānaḥ // (1.7) Par.?
sṛjate / (2.1) Par.?
yad vai dīkṣito 'medhyam paśyaty apāsmād dīkṣā krāmati nīlam asya haro vyeti / (2.2) Par.?
abaddham mano daridraṃ cakṣuḥ sūryo jyotiṣāṃ śreṣṭho dīkṣe mā mā hāsīḥ / (2.3) Par.?
ity āha / (2.4) Par.?
nāsmād dīkṣāpa krāmati nāsya nīlaṃ na haro vyeti / (2.5) Par.?
yad vai dīkṣitam abhivarṣati divyā āpo 'śāntā ojo balaṃ dīkṣām // (2.6) Par.?
tapo 'sya nirghnanti / (3.1) Par.?
undatīr balaṃ dhattaujo dhatta balaṃ dhatta mā me dīkṣām mā tapo nirvadhiṣṭa / (3.2) Par.?
ity āha / (3.3) Par.?
etad eva sarvam ātman dhatte / (3.4) Par.?
nāsyaujo balaṃ na dīkṣāṃ na tapo nirghnanti / (3.5) Par.?
agnir vai dīkṣitasya devatā / (3.6) Par.?
so 'smād etarhi tira iva yarhi yāti tam īśvaraṃ rakṣāṃsi hantoḥ // (3.7) Par.?
bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astv ity āha brahma vai devānām bṛhaspatis tam evānvārabhate sa enaṃ sampārayati / (4.1) Par.?
edam aganma devayajanam pṛthivyā ity āha / (4.2) Par.?
devayajanaṃ hy eṣa pṛthivyā āgachati yo yajate / (4.3) Par.?
viśve devā yad ajuṣanta pūrva ity āha viśve hy etad devā joṣayante yad brāhmaṇā ṛkṣāmābhyāṃ yajuṣā saṃtaranta ity āha / (4.4) Par.?
ṛksāmābhyāṃ hy eṣa yajuṣā saṃtarati yo yajate / (4.5) Par.?
rāyas poṣeṇa sam iṣā mademety āhāśiṣam evaitām āśāste // (4.6) Par.?
Duration=0.045205116271973 secs.