Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, udayanīyā, udayanīyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpater jāyamānāḥ prajā jātāś ca yā imāḥ / (1.1) Par.?
tasmai prati pra vedaya cikitvāṁ anu manyatām // (1.2) Par.?
imam paśum paśupate te adya badhnāmy agne sukṛtasya madhye / (2.1) Par.?
anu manyasva suyajā yajāma juṣṭaṃ devānām idam astu havyam // (2.2) Par.?
prajānantaḥ prati gṛhṇanti pūrve prāṇam aṅgebhyaḥ pary ācarantam / (3.1) Par.?
suvargaṃ yāhi pathibhir devayānair oṣadhīṣu prati tiṣṭhā śarīraiḥ // (3.2) Par.?
yeṣām īśe // (4.1) Par.?
paśupatiḥ paśūnāṃ catuṣpadām uta ca dvipadām / (5.1) Par.?
niṣkrīto 'yaṃ yajñiyam bhāgam etu rāyaspoṣā yajamānasya santu // (5.2) Par.?
ye badhyamānam anubadhyamānā abhyaikṣanta manasā cakṣuṣā ca / (6.1) Par.?
agnis tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ // (6.2) Par.?
ya āraṇyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ / (7.1) Par.?
vāyus tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ // (7.2) Par.?
pramuñcamānāḥ // (8.1) Par.?
bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ / (9.1) Par.?
upākṛtaṃ śaśamānaṃ yad asthāj jīvaṃ devānām apy etu pāthaḥ // (9.2) Par.?
nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ / (10.1) Par.?
jīvaṃ devānām apy etu pāthaḥ satyāḥ santu yajamānasya kāmāḥ // (10.2) Par.?
yat paśur māyum akṛtoro vā padbhir āhate / (11.1) Par.?
agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ // (11.2) Par.?
śamitāra upetana yajñam // (12.1) Par.?
devebhir invitam / (13.1) Par.?
pāśāt paśum pra muñcata bandhād yajñapatim pari // (13.2) Par.?
aditiḥ pāśam pra mumoktv etaṃ namaḥ paśubhyaḥ paśupataye karomi / (14.1) Par.?
arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin prati muñcāmi pāśam // (14.2) Par.?
tvām u te dadhire havyavāhaṃ śṛtaṃkartāram uta yajñiyaṃ ca / (15.1) Par.?
agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva // (15.2) Par.?
jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha / (16.1) Par.?
ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ // (16.2) Par.?
svāhā devebhyo devebhyaḥ svāhā // (17.1) Par.?
Duration=0.10596203804016 secs.