Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu / (1.1) Par.?
yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu / (1.2) Par.?
agniḥ prātaḥsavane pātv asmān vaiśvānaro mahinā viśvaśambhūḥ / (1.3) Par.?
sa naḥ pāvako draviṇaṃ dadhātu // (1.4) Par.?
āyuṣmantaḥ sahabhakṣāḥ syāma / (2.1) Par.?
viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ / (2.2) Par.?
āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma / (2.3) Par.?
idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta / (2.4) Par.?
te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasīyo nayantu / (2.5) Par.?
āyatanavatīr vā anyā āhutayo hūyante 'nāyatanā anyāḥ / (2.6) Par.?
yā āghāravatīs tā āyatanavatīr yāḥ // (2.7) Par.?
saumyās tā anāyatanā aindravāyavam ādāyāghāram āghārayet / (3.1) Par.?
adhvaro yajño 'yam astu devā oṣadhībhyaḥ paśave no janāya viśvasmai bhūtāyādhvaro 'si sa pinvasva ghṛtavad deva soma iti / (3.2) Par.?
saumyā eva tad āhutīr āyatanavatīḥ karoty āyatanavān bhavati ya evaṃ veda / (3.3) Par.?
atho dyāvāpṛthivī eva ghṛtena vyunatti / (3.4) Par.?
te vyunatte upajīvānīye bhavata upavīvanīyo bhavati // (3.5) Par.?
ya evaṃ veda / (4.1) Par.?
eṣa te rudra bhāgo yaṃ nirayācathās taṃ juṣasva vider gaupatyaṃ rāyaspoṣaṃ suvīryaṃ saṃvatsarīṇāṃ svastim / (4.2) Par.?
manuḥ putrebhyo dāyaṃ vy abhajat sa nābhānediṣṭham brahmacaryaṃ vasantaṃ nir abhajat sa āgachat so 'bravīt / (4.3) Par.?
kathā mā nir abhāg iti / (4.4) Par.?
na tvā nir abhākṣam ity abravīd aṅgirasa ime sattam āsate te // (4.5) Par.?
suvargaṃ lokaṃ na pra jānanti tebhya idam brāhmaṇam brūhi te suvargaṃ lokam yanto ya eṣām paśavas tāṃs te dāsyantīti / (5.1) Par.?
tad ebhyo 'bravīt te suvargaṃ lokaṃ yanto ya eṣām paśava āsan tān asmā adadus / (5.2) Par.?
tam paśubhiś carantaṃ yajñavāstau rudra āgachat so 'bravīn mama vā ime paśava ity adur vai // (5.3) Par.?
mahyam imān ity aravīn na vai tasya ta īśata ity abravīd yad yajñavāstau hīyate mama vai tad iti tasmād yajñavāstu nābhyavetyam / (6.1) Par.?
so 'bravīd yajñe mā bhajātha te paśūn nābhi maṃsya iti / (6.2) Par.?
tasmā etam manthinaḥ saṃsrāvam ajuhot tato vai tasya rudraḥ paśūn nābhyamanyata / (6.3) Par.?
yatraitam evaṃ vidvān manthinaḥ saṃsrāvaṃ juhoti na tatra rudraḥ paśūn abhimanyate // (6.4) Par.?
Duration=0.067097902297974 secs.