Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12179
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ime vai sahāstām / (1.1) Par.?
te vāyur vyavāt / (1.2) Par.?
te garbham adadhātām / (1.3) Par.?
taṃ somaḥ prājanayad agnir agrasata / (1.4) Par.?
sa etam prajāpatir āgneyam aṣṭākapālam apaśyat / (1.5) Par.?
taṃ niravapat / (1.6) Par.?
tenaivainām agner adhi nirakrīṇāt / (1.7) Par.?
tasmād apy anyadevatyām ālabhamāna āgneyam aṣṭākapālam purastān nirvapet / (1.8) Par.?
agner evainām adhi niṣkrīyālabhate / (1.9) Par.?
yat // (1.10) Par.?
vāyur vyavāt tasmād vāyavyā / (2.1) Par.?
yad ime garbham adadhātāṃ tasmād dyāvāpṛthivyā / (2.2) Par.?
yat somaḥ prājanayad agnir agrasata tasmād agnīṣomīyā / (2.3) Par.?
yad anayor viyatyor vāg avadat tasmāt sārasvatī / (2.4) Par.?
yat prajāpatir agner adhi nirakrīṇāt tasmāt prājāpatyā / (2.5) Par.?
sā vā eṣā sarvadevatyā yad ajā vaśā / (2.6) Par.?
vāyavyām ālabheta bhūtikāmaḥ / (2.7) Par.?
vāyur vai kṣepiṣṭhā devatā / (2.8) Par.?
vāyum eva svena // (2.9) Par.?
bhāgadheyenopadhāvati / (3.1) Par.?
sa evainam bhūtiṃ gamayati / (3.2) Par.?
dyāvāpṛthivyām ālabheta kṛṣamāṇaḥ pratiṣṭhākāmaḥ / (3.3) Par.?
diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati / (3.4) Par.?
agnīṣomīyām ālabheta yaḥ kāmayeta / (3.5) Par.?
annavān annādaḥ syām iti / (3.6) Par.?
agninaivānnam avarunddhe somenānnādyam / (3.7) Par.?
annavān evānnādo bhavati / (3.8) Par.?
sārasvatīm ālabheta yaḥ // (3.9) Par.?
īśvaro vāco vaditoḥ san vācaṃ na vadet / (4.1) Par.?
vāg vai sarasvatī / (4.2) Par.?
sarasvatīm eva svena bhāgadheyenopadhāvati / (4.3) Par.?
saivāsmin vācaṃ dadhāti / (4.4) Par.?
prājāpatyām ālabheta yaḥ kāmayeta / (4.5) Par.?
anabhijitam abhijayeyam iti / (4.6) Par.?
vāyavyayopākaroti / (4.7) Par.?
vāyor evainām avarudhyālabhate / (4.8) Par.?
ākūtyai tvā kāmāya tvā // (4.9) Par.?
ity āha / (5.1) Par.?
yathāyajur evaitat / (5.2) Par.?
kikkiṭākāraṃ juhoti / (5.3) Par.?
kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti / (5.4) Par.?
yat kikkiṭākāraṃ juhoti grāmyāṇām paśūnāṃ dhṛtyai / (5.5) Par.?
paryagnau kriyamāṇe juhoti / (5.6) Par.?
jīvantīm evaināṃ suvargaṃ lokam gamayati / (5.7) Par.?
tvaṃ turīyā vaśinī vaśāsīty āha / (5.8) Par.?
devatraivaināṃ gamayati / (5.9) Par.?
satyāḥ santu yajamānasya kāmā ity āha / (5.10) Par.?
eṣa vai kāmaḥ // (5.11) Par.?
yajamānasya yad anārta udṛcaṃ gacchati / (6.1) Par.?
tasmād evam āha / (6.2) Par.?
ajāsi rayiṣṭhety āha / (6.3) Par.?
eṣv evaināṃ lokeṣu pratiṣṭhāpayati / (6.4) Par.?
divi te bṛhad bhā ity āha / (6.5) Par.?
suvarga evāsmai loke jyotir dadhāti / (6.6) Par.?
tantuṃ tanvan rajaso bhānum anvihīty āha / (6.7) Par.?
imān evāsmai lokāñ jyotiṣmataḥ karoti / (6.8) Par.?
anulbaṇaṃ vayata joguvām apa iti // (6.9) Par.?
āha / (7.1) Par.?
yad eva yajña ulbaṇaṃ kriyate tasyaivaiṣā śāntiḥ / (7.2) Par.?
manur bhava janayā daivyaṃ janam ity āha / (7.3) Par.?
mānavyo vai prajās tā evādyāḥ kurute / (7.4) Par.?
manaso havir asīty āha / (7.5) Par.?
svagākṛtyai / (7.6) Par.?
gātrāṇāṃ te gātrabhājo bhūyāsmety āha / (7.7) Par.?
āśiṣam evaitām āśāste / (7.8) Par.?
tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ // (7.9) Par.?
bhavati / (8.1) Par.?
yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā prāśnīyāt / (8.2) Par.?
yad apsu praveśayed yajñaveśasaṃ kuryāt / (8.3) Par.?
sarvām eva prāśnīyād indriyam evātman dhatte / (8.4) Par.?
sā vā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ / (8.5) Par.?
ta evaitayā yajeran / (8.6) Par.?
teṣām evaiṣāptā // (8.7) Par.?
Duration=0.20746207237244 secs.