Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namo hiraṇyabāhave senānye diśāṃ ca pataye namaḥ / (1.1) Par.?
namo vṛkṣebhyo harikeśebhyaḥ paśūnām pataye namaḥ / (1.2) Par.?
namaḥ saspiñjarāya tviṣīmate pathīnām pataye namaḥ / (1.3) Par.?
namo babhluśāya vivyādhine 'nnānām pataye namaḥ / (1.4) Par.?
namo harikeśāyopavītine puṣṭānām pataye namaḥ / (1.5) Par.?
namo bhavasya hetyai jagatām pataye namaḥ / (1.6) Par.?
namo rudrāyātatāvine kṣetrāṇām pataye namaḥ / (1.7) Par.?
namaḥ sūtāyāhantyāya vanānām pataye namaḥ / (1.8) Par.?
namaḥ // (1.9) Par.?
rohitāya sthapataye vṛkṣāṇām pataye namaḥ / (2.1) Par.?
namo mantriṇe vāṇijāya kakṣāṇām pataye namaḥ / (2.2) Par.?
namo bhuvantaye vārivaskṛtāyauṣadhīnām pataye namaḥ / (2.3) Par.?
nama uccairghoṣāyākrandayate pattīnām pataye namaḥ / (2.4) Par.?
namaḥ kṛtsnavītāya dhāvate satvanām pataye namaḥ // (2.5) Par.?
Duration=0.024917125701904 secs.