Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
krūram iva vā asyā etat karoti yat khanati // (1.1) Par.?
apa upasṛjati // (2.1) Par.?
āpo vai śāntāḥ // (3.1) Par.?
śāntābhir evāsyai śucaṃ śamayati // (4.1) Par.?
saṃ te vāyur mātariśvā dadhātv iti āha // (5.1) Par.?
prāṇo vai vāyuḥ // (6.1) Par.?
prāṇenaivāsyai prāṇaṃ saṃdadhāti // (7.1) Par.?
saṃ te vāyur iti āha // (8.1) Par.?
tasmād vāyupracyutā divo vṛṣṭir īrte // (9.1) Par.?
tasmai ca devi vaṣaḍ astu tubhyam iti āha // (10.1) Par.?
ṣaḍ vā ṛtavaḥ // (11.1) Par.?
ṛtuṣv eva vṛṣṭiṃ dadhāti // (12.1) Par.?
tasmāt sarvān ṛtūn varṣati // (13.1) Par.?
yad vaṣaṭkuryād yātayāmāsya vaṣaṭkāraḥ syāt // (14.1) Par.?
yan na vaṣaṭkuryād rakṣāṃsi yajñaṃ hanyuḥ // (15.1) Par.?
vaḍ iti āha // (16.1) Par.?
parokṣam eva vaṣaṭkaroti // (17.1) Par.?
nāsya yātayāmā vaṣaṭkāro bhavati // (18.1) Par.?
na yajñaṃ rakṣāṃsi ghnanti // (19.1) Par.?
sujāto jyotiṣā saheti // (20.1) Par.?
anuṣṭubhopanahyati // (21.1) Par.?
anuṣṭup sarvāṇi chandāṃsi // (22.1) Par.?
chandāṃsi khalu vā agneḥ priyā tanūḥ // (23.1) Par.?
priyayaivainaṃ tanuvā paridadhāti // (24.1) Par.?
veduko vāso bhavati ya evaṃ veda // (25.1) Par.?
vāruṇo vā agnir upanaddhaḥ // (26.1) Par.?
ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya iti // (27.1) Par.?
sāvitrībhyām uttiṣṭhati // (28.1) Par.?
savitṛprasūta evāsyordhvāṃ varuṇamenim utsṛjati // (29.1) Par.?
dvābhyām // (30.1) Par.?
pratiṣṭhityai // (31.1) Par.?
sa jāto garbho asi rodasyor iti āha // (32.1) Par.?
ime vai rodasī // (33.1) Par.?
tayor eṣa garbho yad agniḥ // (34.1) Par.?
tasmād evam āha // (35.1) Par.?
agne cārur vibhṛta oṣadhīṣv iti āha // (36.1) Par.?
yadā hy etaṃ vibharanty atha cārutaro bhavati // (37.1) Par.?
pra mātṛbhyo adhi kanikradad gā iti āha // (38.1) Par.?
oṣadhayo vā asya mātaraḥ // (39.1) Par.?
tābhya evainam pracyāvayati // (40.1) Par.?
sthiro bhava vīḍvaṅga iti // (41.1) Par.?
gardabha āsādayati // (42.1) Par.?
saṃnahyaty evainam etayā sthemne // (43.1) Par.?
gardabhena saṃbharati // (44.1) Par.?
tasmād gardabhaḥ paśūnām bhārabhāritamaḥ // (45.1) Par.?
gardabhena saṃbharati // (46.1) Par.?
tasmād gardabho 'py anāleśe // (47.1) Par.?
aty anyān paśūn medyati // (48.1) Par.?
annaṃ hy enenārkaṃ saṃbharanti // (49.1) Par.?
gardabhena saṃbharati // (50.1) Par.?
tasmād gardabho dviretāḥ san kaniṣṭham paśūnām prajāyate // (51.1) Par.?
agnir hy asya yoniṃ nirdahati // (52.1) Par.?
prajāsu vā eṣa etarhy ārūḍhaḥ // (53.1) Par.?
sa īśvaraḥ prajāḥ śucā pradahaḥ // (54.1) Par.?
śivo bhava prajābhya iti āha // (55.1) Par.?
prajābhya evainaṃ śamayati // (56.1) Par.?
mānuṣībhyas tvam aṅgira iti āha // (57.1) Par.?
mānavyo hi prajāḥ // (58.1) Par.?
mā dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha // (59.1) Par.?
ebhya evainaṃ lokebhyaḥ śamayati // (60.1) Par.?
praitu vājī kanikradad iti āha // (61.1) Par.?
vājī hy eṣa // (62.1) Par.?
nānadad rāsabhaḥ patveti āha // (63.1) Par.?
rāsabha iti // (64.1) Par.?
hy etam ṛṣayo 'vadan // (65.1) Par.?
bharann agnim purīṣyam iti āha // (66.1) Par.?
agniṃ hy eṣa bharati // (67.1) Par.?
mā pādy āyuṣaḥ pureti āha // (68.1) Par.?
āyur evāsmin dadhāti // (69.1) Par.?
tasmād gardabhaḥ sarvam āyur eti // (70.1) Par.?
tasmād gardabhe purāyuṣaḥ pramīte bibhyati // (71.1) Par.?
vṛṣāgniṃ vṛṣaṇam bharann iti āha // (72.1) Par.?
vṛṣā hy eṣa // (73.1) Par.?
vṛṣāgniḥ // (74.1) Par.?
apāṃ garbhaṃ samudriyam iti āha // (75.1) Par.?
apāṃ hy eṣa garbho yad agniḥ // (76.1) Par.?
agna āyāhi vītaya iti // (77.1) Par.?
vā imau lokau vyaitām // (78.1) Par.?
agna āyāhi vītaya iti yad āha anayor lokayor vītyai // (79.1) Par.?
pracyuto vā eṣa āyatanād agataḥ pratiṣṭhām // (80.1) Par.?
sa etarhy adhvaryuṃ ca yajamānaṃ ca dhyāyati // (81.1) Par.?
ṛtaṃ satyam iti āha // (82.1) Par.?
iyaṃ vā ṛtam // (83.1) Par.?
asau satyam // (84.1) Par.?
anayor evainam pratiṣṭhāpayati // (85.1) Par.?
nārtim ārcchaty adhvaryuḥ // (86.1) Par.?
na yajamānaḥ // (87.1) Par.?
varuṇo vā eṣa yajamānam abhyaiti yad agnir upanaddhaḥ // (88.1) Par.?
oṣadhayaḥ prati gṛhṇītāgnim etam iti āha // (89.1) Par.?
śāntyai // (90.1) Par.?
vyasyan viśvā amatīr arātīr iti āha // (91.1) Par.?
rakṣasām apahatyai // (92.1) Par.?
niṣīdan no apa durmatiṃ hanad iti āha // (93.1) Par.?
pratiṣṭhityai // (94.1) Par.?
oṣadhayaḥ prati modadhvam enam iti āha // (95.1) Par.?
oṣadhayo vā agner bhāgadheyam // (96.1) Par.?
tābhir evainaṃ samardhayati // (97.1) Par.?
puṣpāvatīḥ supippalā iti āha // (98.1) Par.?
tasmād oṣadhayaḥ phalaṃ gṛhṇanti // (99.1) Par.?
ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadad iti āha // (100.1) Par.?
yābhya evainam pracyāvayati tāsv evainam pratiṣṭhāpayati // (101.1) Par.?
dvābhyām upāvaharati // (102.1) Par.?
pratiṣṭhityai // (103.1) Par.?
Duration=0.22123789787292 secs.